वृत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्तम्, क्ली, (वृत + क्तः ।) चरित्रम् । (यथा, कथासरित्सागरे । ३ । १४ । “तत्र तस्थुर्निजान् भर्त्तॄन् ध्यायन्त्यः क्लिष्टवृत्तयः । आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः ॥”) पद्यम् । इत्यमरः ॥ यथा, छन्दोमञ्जर्य्याम् । “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् । सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा ॥” वृत्तिः । इति मेदिनी ॥ वेदबोधितस्याचारस्य परिपालनम् । इति वृत्ताध्ययनर्द्धिशब्दटीकायां भरतः ॥ (वार्त्ता । यथा, कथासरित्सागरे । ५८ । ११६ । “न मार्गवृत्तमेतन्मे वाच्यं पितृगृहे त्वया ॥” आचारः । यथा, मनौ । ४ । २६० । “अनेन विप्रो वृत्तेन वर्त्तयन् वेदशास्त्रवित् । अपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥”)

वृत्तः, त्रि, (वृत् + क्तः ।) अतीतः । (यथा, रामायणे । २ । ९० । ७ । “जानन् दशरथं वृत्तं न राजानमुदाहवत् ॥” “वृत्तमतीतम् ।” इति तट्टीका ॥) दृढः । वर्त्तुलः । (यथा, भागवते । ४ । २५ । २४ । “स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ ॥”) कृतावरणः । इत्यमरटीका ॥ अधीतः । मृतः । इति मेदिनी ॥ (निष्पन्नः । यथा, रघुः । ३ । २८ । “स वृत्तचूडश्चलकाकपक्षकै- रमात्यपुत्त्रैः सवयोभिरन्वितः ॥” जातः । यथा, रघुवंशे । २ । ५८ । “सम्बन्धमाभाषणपूर्व्वमाहु- र्वृत्तः स नौ सङ्गतयोर्व्वनान्ते ॥”) अथ वृत्तवस्तूनि । यथा, -- “वृत्तानि बाहुनारङ्गस्कन्धधम्मिल्लमोदकाः । रथाङ्गलावकककुत्कुम्भिकुम्भाण्डकादयः ॥ कर्णपाशभुजापाशाकृष्टचापघटाननम् । मुद्रिकापरिखायोगपट्टहारस्रगादयः ॥” * ॥ संपूर्णगर्भवृत्तानि यथा, -- “संपूर्णगर्भवित्तानि मुखपद्मेन्दुदर्पणाः । चक्रावहट्टतिलकमृदङ्गपुटशायकाः ॥ आवर्त्तः कमठो लूतागृहं छत्रमपूपकम् । आलवालमहीजालचर्म्मकं सानकादयः ॥” इति कविकल्पलतायाम् २ श्लेषस्तवके प्रकीर्णं नामं ३ कुसुमम् ॥

वृत्तः, पुं, (स्वल्पो वृत्तः । स्वल्पार्थे कन् ।) कूर्म्मः । इति राजनिर्घण्टः ॥ (नागविशेषः । यथा, महाभारते । १ । ३५ । १० । “वृत्तसम्बर्त्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्त नपुं।

वृत्तम्

समानार्थक:वर्तुल,निस्तल,वृत्त

3।1।69।2।3

दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्. वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्.।

पदार्थ-विभागः : आकृतिः

वृत्त वि।

कृतावरणः

समानार्थक:वृत,वृत्त,व्यावृत्त

3।1।92।1।2

वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः। प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वृत्त नपुं।

चरित्रम्

समानार्थक:वृत्त

3।3।78।2।1

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु। वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

पदार्थ-विभागः : , पौरुषेयः

वृत्त नपुं।

पद्यम्

समानार्थक:श्लोक,वृत्त,छन्दस्

3।3।78।2।1

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु। वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

पदार्थ-विभागः : , पौरुषेयः

वृत्त वि।

अतीतः

समानार्थक:भूत,वृत्त,स्म

3।3।78।2।1

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु। वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वृत्त वि।

दृढम्

समानार्थक:वृत्त

3।3।78।2।1

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु। वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्त¦ न॰ वृत--भावे क्त।
“गुरुपूजा घृणा शौचं सत्यमिन्द्रिय-निग्रहः। प्रवर्त्तनं हितानाञ्च तत्सर्वं वृत्तमुच्यते” इत्युक्ते

१ चरित्रभेदे

२ पद्यभेदे
“पद्यं चतुष्पदो तच्च वृत्तं जाति-रिति द्विधा। वृत्तमक्षरसंख्यातं जातिर्मात्राकृताभवेत्। सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा छन्दा॰

३ वृत्तौ च। वृत--कर्त्तरि क्त।

४ अतीते

५ दृढे

६ वर्चुले

७ कृतावरणे च त्रि॰ भरतः।

८ अधीते

९ मृते मेदि॰

१० जाते च त्रि॰

११ कूर्मे पु॰ राजनि॰।

१२ रेणुकायां

१३ प्रियङ्गौ

१४ रोहिण्यां

१५ झिञ्झिरिष्टलतायां स्त्रीराजनि॰। तत्र वर्त्तुलाकारवस्तु यथा
“वृत्तानि बाहु-नारङ्ग स्कन्धधम्मिल्लमोदकाः। रथ ङ्गलावकककुत्कुम्भ-कुम्भाण्डकादयः। कर्णपाशभुजापाशाकृष्टचापघटाननम्। मुद्रिकापरिखायोगपट्टहाराङ्गदादयः” कविकल्प॰

१६ गो-लाकारे क्षेत्रभेदे न॰ लीला॰ क्षेत्रशब्दे

२४

०० पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Chosen, selected, appointed.
2. Done, perform- ed, engaged in or undertaken.
3. Past, gone, been.
4. Over, finish- ed.
5. Dead, deceased.
6. Read, studied, read through.
7. Covered.
8. Round.
9. Firm, hard.
10. Unobstructed, unimpaired.
11. Fa- mons, celebrated.
12. Turned.
13. Been, existed. n. (-त्तं)
1. Verse, metre.
2. Conduct, observance of enjoined practice in private or social life.
3. Practice, profession, means of gaining a subsistence.
4. Procedure, event, occurrence.
5. A circle. m. (-त्तः) A tortoise. E. वृत् to be, &c., aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्त [vṛtta], p. p. [वृत्-कर्तरि-क्त]

Lived, existed.

Occurred, happened.

Completed, finished.

Performed, done, acted.

Past, gone.

Round, circular; निवृत्त- वृत्तोरुपयोधरक्लमः Ki.8.3; विशालवक्षास्तनुवृत्तमध्यः R.6.32.

Dead, deceased; पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत् Ms.9.195; वृत्तं युद्धे शूरमाश्लिष्य काचित् Śi.18.6.

Firm, fixed.

Read through, studied; P.VII.2.26.

Derived from.

Famous.

Covered; स्वभावस्रोतसा वृत्तमुह्यते सततं जगत् Mb.12.235.13.

Turned.

Unimpaired (अप्रतिहत); महाभूतादि (व्यञ्जयन्) वृत्तौजाः प्रादुरासीत्तमोनुदः Ms.1.6. (See वृत्).

त्तः A tortoise.

A kind of grass.

A round temple.

त्तम् An event, occurrence.

History, account; वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किन्नरस्वनौ R. 15.64.

News, tidings; समरवृत्तविबोधसमीया कुरुवरेण मुदा कृतयाचनः Veda-Vyāsāṣṭaka 6.

Practice, profession, mode of life, occupation; सतां वृत्तमनुष्ठिताः Ms.1.127; 7.122; Y.3.44.

Conduct, behaviour, manner, act, action; as in सद्वृत्त, दुर्वृत्त.

Good or virtuous conduct; एवं चलितवृत्तस्तु वृत्तशेषं न रक्षति Pt.4.28.

An established rule or usage, law, custom; observance of such rule or usage, duty; किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् R.5.33.

A circle, circumference of a circle.

A metre in general, especially a metre regulated by the number of syllables it contains (opp. जाति); पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षर- संख्यातं जातिर्मात्राकृता भवेत् । सममर्धसमं वृत्तं विषमं चेति तत् त्रिधा । Chand. M.; see App.

The epicycle.

Transformation, change into.

Appearance.-Comp. -अनुपूर्व a. taperingly round; वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस्तदीये Ku.1.35. -अनुवर्तिन् a. obedient.

अनुसारः conformity to prescribed rules.

conformity to metre.

अन्तः an occasion, incident, event; अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः Ś.1; R.3.66; U.2.17.

news, tidings, intelligence; को नु खलु वृत्तान्तः V.4; R.14.87.

account, history, tale, narrative, story.

a subject, topic.

a kind, sort.

mode, manner.

state, condition.

the whole, totality.

rest, leisure.

retirement, solitude.

property, nature. -इर्वारुः, -कर्कटी the water-melon. -ओजस् a.

strong, mighty.

having unimpaired creative power; Ms.1.6. -काय a. having a round body. -खण्डः a segment of a circle. -गन्धि n. N. of a kind of prose (having only the name of metre). -चूड(ल), -चौल a. tonsured, whose tonsure ceremony has been performed; स वृत्तचूलश्चलकाकपक्षकैः R.3.28; U.2. -चेष्टा conduct, behaviour. -तण्डुलः a kind of grass (यावनाल). -परिणाहः the circumference of a circle. -पुच्छा a kind of skin (चर्मजाति) possessing a round tail; Kau. A.2.11.

पुष्यः a cane (वानीर).

the Śireeṣa tree.

theKadamba tree; also Vānīra, Kubjaka, and Mudgara.-प्रत्यभिज्ञ a. well-versed in sacred rites.

फलः the jujube tree.

the pomegranate tree. (-लम्) black pepper. -बन्धः metrical composition. -युक्त, -संपन्न a. virtuous; Ms.8.179. -शस्त्र a. one who has mastered the science of arms; वृत्तशस्त्रान् महारम्भानदान्तांस्त्रिदशैरपि Bk.9.19. -समाप्तिलिपिः a circular terminal script, the Visarga; the round circular figures resembling the Nāgarī छ put at the end of a manuscript; द्विकुण़्डली वृत्तसमाप्तिलिप्या ...... काये यदीये निरमायि सारैः N.1.86; A. R.6.7. -सादिन् a. worthless, mean, vile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्त mfn. turned , set in motion (as a wheel) RV.

वृत्त mfn. round , rounded , circular S3Br. etc.

वृत्त mfn. occurred , happened(See. किं-व्) A1past. R. etc.

वृत्त mfn. ( ifc. )continued , lasted for a certain time MBh. vii , 6147

वृत्त mfn. completed , finished , absolved MaitrUp.

वृत्त mfn. past , elapsed , gone KaushUp. Mn. MBh. etc.

वृत्त mfn. quite exhausted TBr. (= श्रान्तSch. )

वृत्त mfn. deceased , dead Mn. R.

वृत्त mfn. studied , mastered Pa1n2. 7-2 , 26

वृत्त mfn. existing , effective , unimpaired(See. वृत्तऊ-जस्)

वृत्त mfn. become( e.g. with मुक्त, become free) Katha1s. xviii , 306

वृत्त mfn. acted or behaved towards( loc. ) MBh. R.

वृत्त mfn. fixed , firm L.

वृत्त mfn. chosen(= वृत) L.

वृत्त m. a tortoise L.

वृत्त m. a kind of grass L.

वृत्त m. a round temple VarBr2S.

वृत्त m. N. of a serpent-demon MBh.

वृत्त m. a kind of drug(= रेणुका) L.

वृत्त m. a kind of metre Col.

वृत्त n. ( ifc. f( आ). )a circle Gan2it.

वृत्त n. the epicycle Su1ryas.

वृत्त n. occurrence , use Nir.

वृत्त n. ( ifc. )transformation , change into RPra1t.

वृत्त n. appearance Vcar.

वृत्त n. ( ifc. )formed of or derived from(See. किं-व्)

वृत्त n. an event , adventure R. Katha1s.

वृत्त n. a matter , affair , business ib.

वृत्त n. (also pl. )procedure , practice , action , mode of life , conduct , behaviour ( esp. virtuous conduct , good behaviour) S3Br. etc.

वृत्त n. means of life , subsistence Hariv. 335 (more correct वृत्ति)

वृत्त n. " turn of a line " , the rhythm at the end of a verse , final rhythm RPra1t.

वृत्त n. a metre containing a fixed number of syllables , any metre Ka1vya7d. VarBr2S. etc.

वृत्त n. a metre consisting of 10 trochees Col.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शिष्ट. M. 4. ३९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vṛtta : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 14, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 10, 2.


_______________________________
*5th word in left half of page p59_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vṛtta : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 14, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 10, 2.


_______________________________
*5th word in left half of page p59_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वृत्त&oldid=504575" इत्यस्माद् प्रतिप्राप्तम्