वेताल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतालः, पुं, द्वारपालकः । इति शब्दरत्नावली ॥ भूताधिष्ठितशवः । इत्यमरः ॥ मल्लभेदः । इति भरतः ॥ शिवगणाधिपविशेषः । यथा, -- सगर उवाच । “कोऽसौ भैरवनामाभूत् को वा वेतालसंज्ञकः । कथं वा तौ शरीरेण मानुषेण गणाधिपौ । अभूतां द्विजशार्द्दूल तन्मे वद महामुने ॥ श्रीऔर्व्व उवाच । शृणु राजन् प्रवक्ष्यामि महाकालस्य भृङ्गिणः । भैरवस्यापि चरितं वेतालस्य महात्मनः ॥ सोऽसौ भृङ्गी हरसुतौ महाकालोऽपि भर्गजः । तावेव गौरीशापेन संभूय नरयोनिजौ । वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि ॥” इति कालिकापुराणे ४५ अध्यायः ॥ तस्योत्पत्त्यादि यथा, -- श्रीदेव्युवाच । “ममैव मानुषी मूर्त्तिरियं वृषभकेतन ! । विशामि तेऽत्र वचनादुत्पादय सुतद्वयम् ॥ प्रविवेश ततो देवी स्वयं तारावतीतनौ । महादेवोऽपि तस्यास्तु कामार्थं समुपस्थितः ॥ ततः सापर्णयाविष्टा देवी तारावती सती । कामयानं महादेवं स्वयमेवाभवन्मुदा ॥ तस्मिन् कालेऽभवद्गर्भः कापाली चास्थिमाल्य- धृक् । कामावसाने तस्यास्तु सद्यो जातं सुतद्वयम् ॥ अभवन्नृपशार्दूल तथा शाखामृगाननम् । अथ तारावती देवी सुतौ दृष्ट्वा क्षितिस्थितौ ॥ भूमौ मलिनवेशेन मन्युना समुपार्विशत् । भर्त्तुरागमनं शश्वत् काङ्क्षन्ती भर्गभाषितम् ॥ अथ क्षणान्महाभागः स राजा चन्द्रशेखरः । प्रासादपृष्ठे आगच्छद्द्रष्टुं तारावतीं तदा ॥ ददर्श पतितां भूमौ मुक्तकेशीं निरुत्सवाम् । सुतौ च पतितौ भूमौ चन्द्रसूर्य्यसमप्रभौ ॥ वानरास्यौ स ददृशे पदक्षोभं वृषस्य च । ततः स राजा न्यगदत् तं मुनिं प्रहसन्मुदा ॥ पालयिष्ये शम्भुसुतौ यथा लभ्यं सदैव हि । किन्त्वेतौ मुनिशार्दूल त्वं संस्कुरु यथाविधि ॥ और्व्व उवाच । ततस्तयोर्नाम चक्रे नारदो वचनान्नृप । ज्येष्ठो भैरवनामाभूत् वीरः पुत्त्रो भयङ्करः ॥ वेतालसदृशः कृष्णो वेतालोऽभूत्तथापरः । इति चक्रे तयोर्नाम देवर्षिर्ब्रह्मणः सुतः ॥” इति कालिकापुराणे ४९ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेताल¦ पु॰ अज--विच् वीभावः तल--घञ् कर्म॰।

१ मल्लवि-शेषे

२ भूताधिष्ठितशवभेदे अमरः

३ शिवानुचरे भैरवभेदेकालिकापु॰।

४ द्वारपाले च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेताल¦ m. (-लः)
1. A spirit, a goblin, especially one haunting cemeter- ies and animating dead bodies.
2. A door-keeper. E. व in the seventh case वे in air, and ताल habitation, fixation, from तल् to fix, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतालः [vētālḥ], 1 A kind of ghost, a goblin, vampire; particularly a ghost occupying a dead body; नाहमात्म- नाशाय वेतालोत्थापनं करिष्यामि 'I shall not raise a devil for my own destruction'; Māl.5.23; Śi.2.6.

A doorkeeper. -Comp. -पञ्चविंशतिः, -तिका a collection of 25 fables told by a Vetāla to king Vikramāditya. -साधनम् securing (the favour of) a Vetāla.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेताल m. (of doubtful derivation) a kind of demon , ghost , spirit , goblin , vampire ( esp. one occupying a dead body) Hariv. Ka1v. Katha1s. etc.

वेताल m. N. of one of शिव's attendants , Ka1lika1P.

वेताल m. of a teacher BhP.

वेताल m. of a poet Cat.

वेताल m. a door-keeper (?) L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VETĀLA : An evil spirit. In the branch of fiction Fairy stories have a prominent place. Fairy stories had a good place in India from very early times. In several stories Vetālas (ghosts) have been introduced as characters. Though Vetālas have got a place in most of the stories, the Vetāla, who had turned to the path of salvation in ‘Jñānavāsiṣṭha’ and the narrator of twentyfive (Pañcaviṁśati) Vetāla stories of Kathāsaritsāgara are the most prominent among them.


_______________________________
*10th word in right half of page 845 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वेताल&oldid=504615" इत्यस्माद् प्रतिप्राप्तम्