व्याधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधिः, पुं, (विविधा आधयोऽस्मात् । यद्वा, वि + आ + धा + “उपसर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।) कुष्ठम् । रोगः । इत्यमरः ॥ (यथा, महाभारते । १२ । १६ । ८ । “द्विविधो जायते व्याधिः शारीरो मानस- स्तथा । परस्परं तयोर्ज्जन्म निर्द्बन्द्वं नीपलभ्यते ॥”) कामव्यथासन्तापजन्यकृशता । इति रसमञ्जरी ॥ कुष्ठस्य निदानं यथा, -- “व्यालोकनमनस्थौल्यक्रीडाविषयचेष्टितैः । विरोधरूक्षभीहर्षविषादाद्यैश्च दूषितः ॥ पुंस्त्वोत्साहबलभ्रंशशोथचित्ताप्लवज्वरान् । सर्व्वाकाराङ्गनिस्तोदं रोमहर्षं सुषुप्तताम् ॥ कुष्ठं विमषमन्यच्च कुर्य्यात् सर्व्वाङ्गमार्द्दवम् ॥” इति गारुडे १७२ अध्यायः ॥ अन्यत् कुष्ठशब्दे द्रष्टव्यम् ॥ * ॥ अथ कुष्ठस्य चिकित्सा । “वातोत्तरेषु सपिर्व्वमनं कफोत्तरेषु कुष्ठेषु । पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं श्रेष्ठम् ॥ पथ्याकरञ्जसिद्धार्थनिशावल्गुजसैन्धवैः । विडङ्गसहितैः पिष्टैर्लेपो मूत्रेण कुष्ठनुत् ॥” अवल्गुजः वाकुचीति लोके । पथ्यादिभि- र्लेपः ॥ * ॥ “सोमराजीभवचूर्णं शृङ्गवेरसमन्वितम् । उद्बर्त्तनमिदं हन्ति कुष्ठरोगं कृतास्पदम् ॥” सोमराजी वाकुचीति लोके । सोमराज्युद्- वर्त्तनम् ॥ * ॥ “रसायनं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् । मार्कण्डेयप्रभृतिभिर्यत् प्रयुक्तं महर्षिभिः ॥ पुष्पकाले तु पुष्पाणि फलकाले फलानि च । संगृह्य पिचुमर्दस्य त्वङ्मूलानि दलानि च । द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत् । त्रिफला त्र्युषणं ब्राह्मी स्वदंष्ट्रारुष्कराग्नयः ॥ विडङ्गसारवाराहीलोहचूर्णाः स्मृताः समाः । निशाद्वयावल्गुजकव्याधिघाताः सशर्कराः ॥ कुष्ठमिन्द्रयवाः पाठाः चूर्णमेषान्तु संयुतम् । खदिरासननिम्बानां घनं क्वाथेन भावयेत् ॥ सप्तधा पञ्चनिम्बन्तु मार्कवस्वरसेन च । स्निग्धः शुद्धतनुर्धीमान् योजयेत्तच्छुभे दिने ॥ मधुना तिक्तहविषा खदिरासनवारिणा । लेह्यमुष्णाम्भसा वापि कोलवृद्ध्या पलं भवेत् । जीर्णे तस्मिन् समश्नीयात् स्निग्धं लघु हितं च यत् ॥ विचर्चिकोदुम्बरपण्डरीक- कपालदद्रुकिटिभालसादि । शतारुविस्फोटविसर्पमालाः कफप्रकोपं त्रिविधं किलासम् ॥ भगन्दरश्लीपदवातरक्त- जडान्धनाडीव्रणशीर्षरोगान् । गान्धारि विषमोह विषविषमांसं मोहयतु स्वाहा । दक्षिणतो रक्ष मां अमुकस्य सर्व्व- भूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजयते न हीयते विप्रश्रसोऽहं कृतवाद्यते । भयरुदय भयवोभयोऽभयं दिशतु ममास्तात् सादनमच्युतः । तदुदरमखिलम् विशन्तु लोका युगपरिवर्त्तसहस्रं क्षयास्तमनमिब प्रविशन्ति कस्मयनो ॥ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । सर्व्वज्वरान्मम घ्नन्तु विष्णुर्नारायणो हरिः ॥” इत्यादिमहापुराणे गारुडे सर्व्वव्याधिहरविष्णु- कवचं नाम २०० अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधि पुं।

कुष्ठः

समानार्थक:व्याधि,कुष्ठ,पारिभाव्य,वाप्य,पाकल,उत्पल

2।4।126।1।1

व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम्. शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

व्याधि पुं।

रोगः

समानार्थक:रुज्,रुजा,उपताप,रोग,व्याधि,गद,आमय,आतङ्क,शूल

2।6।51।1।5

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

 : राजयक्ष्मा, नासारोगः, छिक्का, कासरोगः, शोथः, पादस्फोटनरोगः, सिध्मरोगः, खसुरोगः, गात्रविर्घणः, विस्फोटः, व्रणम्, सदा_गलतो_व्रणम्, मण्डलाकारकुष्ठः, श्वेतकुष्ठः, गुदरोगः, मलमूत्रनिरोधः, ग्रहणीरोगः, वमनम्, विद्रधिरोगः, ज्वरः, प्रमेहरोगः, भगन्दररोगः, पादवल्मीकरोगः, मस्तककेशरोगः, मूत्रकृच्छ्रम्, मूलव्याधिः, वातकृतचित्तविभ्रमः, दृग्रुजः, नारीरोगः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधि¦ पु॰ वि + आ + धा--कि।

१ रोगे व्याधिश्च योगान्तराय-[Page4987-b+ 38] भेदः चित्तविक्षेपशब्दे

२९

४१ पृ॰ दृश्यम्।

२ कुष्ठरोगेअमरः।

३ कामकृते नायकयोरवस्थाभेदे सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधि¦ m. (-धिः)
1. Sickness, disease in general, (op. to आधि or “mental distress.”)
2. Leprosy. E. वि and आङ् before धा to have, कि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधि See. व्य्-आधि, p. 1037 , col. 1.

व्याधि/ व्य्-आधि m. (less probably from व्यध्, p.1031) disorder , disease , ailment , sickness , plague ( esp. leprosy) ChUp. Mn. MBh. etc.

व्याधि/ व्य्-आधि m. Disease personified (as a Child of मृत्युor Death) VP.

व्याधि/ व्य्-आधि m. any tormenting or vexatious person or thing( ifc. , e.g. स्त्री-व्, a plague of a woman , very troublesome woman) VarBr2S.

व्याधि/ व्य्-आधि m. Costus Speciosus or Arabicus L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of मृत्यु. वा. १०. ४१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VYĀDHI : Vyādhi, Jarā, Śokā, Tṛṣṇā and Krodhā, were the daughters of Mṛtyu (Death). (Agni Purāṇa, Chap- ter 20).


_______________________________
*2nd word in right half of page 884 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vyādhi, ‘disease,’ occurs several times in Vedic literature.[१] The specific diseases are dealt with under the separate names, but the Vedic texts also mention innumerable bodily defects. The list of victims[२] at the Puruṣamedha (‘human sacrifice’) includes a ‘dwarf’ (vāmana, kubja), a ‘bald’ person (khalati),[३] a ‘blind’ man (andha),[४] a ‘deaf’ man (badhira),[५] a ‘dumb’ man (mūka),[६] a ‘fat’ man (pīvan), a ‘leper’ (sidhmala, kilāsa),[७] a ‘yellow-eyed’ man (hary-akṣa), a ‘tawny-eyed’ man (piṅgākṣa), a ‘cripple’ (pīṭha-sarpin), a ‘lame’ man (srāma), a ‘sleepless’ man (jāgaraṇa), a ‘sleepy’ man (svapana), one[८] ‘too tall’ (ati-dīrgha), one ‘too short’ (ati-hrasva), one ‘too stout’ (ati-sthāla or aty-aṃsala), one ‘too thin’ (ati-kṛśa), one ‘too white’ (ati-śukla), one ‘too dark’ (ati-kṛṣṇa), one ‘too bald’ (ati-kulva), and one ‘too hairy’ (ati-lomaśa).

In the Maitrāyaṇī Saṃhitā[९] the man with bad nails and the man with brown teeth are mentioned along with sinners like the Didhiṣūpati. The Śatapatha Brāhmaṇa[१०] mentions a ‘white-spotted (śukla), bald-headed man, with projecting teeth (viklidha) and reddish-brown eyes.’ Interesting is Zimmer's[११] suggestion that kirmira found in the Vājasaneyi Saṃhitā[१२] means ‘spotty’ as an intermixture of races, but it is only a conjecture, apparently based on a supposed connexion of the word with kṛ, ‘mix.’ In the Vājasaneyi Saṃhitā[१३] and the Taittirīya Brāhmaṇa[१४] various epithets are applied to women, some of which seem to denote disease, and in the Atharvaveda[१५] the feminine adjectives, ‘antelope-footed’ (ṛśya-padī) and ‘bulltoothed’ (vṛṣa-datī), probably refer to bodily defects.

  1. Chāndogya Upaniṣad, iv. 10, 3;
    Saḍviṃśa Brāhmaṇa, v. 4;
    Śāṅkhāyana Śrauta Sūtra, iii. 4, 8.
  2. Vājasaneyi Saṃhitā, xxx. 10. 17. 21;
    Taittirīya Brāhmaṇa, iii. 4, 6, 1;
    14, 1;
    17, 1.
  3. Cf. Śatapatha Brāhmaṇa, xiii. 3, 6, 5.
  4. Cf. Bṛhadāraṇyaka Upaniṣad, vi. 2, 9;
    Chāndogya Upaniṣad, v. 1, 9;
    13, 2;
    viii. 4, 2;
    9, 1;
    10, 1;
    Kauṣītaki Upaniṣad, iii. 3.
  5. Bṛhadāraṇyaka Upaniṣad, vi. 2, 10;
    Chāndogya Upaniṣad, v. 1, 10;
    Kauṣītaki Upaniṣad, loc. cit.
  6. Kauṣītaki Upaniṣad, loc. cit.
  7. Kilāsa also in Pañcaviṃśa Brāhmaṇa, xiv. 3, 17;
    xxiii. 16, 11. etc.
  8. Vājasaneyi Saṃhitā, xxx. 22;
    Taittirīya Brāhmaṇa, iii. 4, 19, 1, where are added the man who winks too much (ati-mirmira), has too prominent teeth (ati-dantura) or too small teeth (ati-kiriṭa). and who stares excessively (ati-memiṣa), Cf. Weber, Indische Streifen, 1, 84, n. 4.
  9. iv. 1, 9;
    Taittirīya Brāhmaṇa, iii. 2, 8, 9. Cf. Av. vii. 65, 3.
  10. xiii. 3, 6, 5. See Eggeling, Sacred Books of the East, 44, 323, n.
  11. Altindisches Leben, 428.
  12. xxx. 21.
  13. xxx. 15, especially avijātā and vijarjarā, beside avatokā and paryāyiṇī;
    atītvarī
    and atiṣkadvarī are also possibly so to be understood. Cf. Weber, Indische Streifen, 1, 80.
  14. iii. 4, 11, 1, where apaskadvarī and paryāriṇī are read.
  15. i. 18, 4. Geldner, Vedische Studien, 1, 314, understands the hymn as referring to the domestic cat, but this lacks plausibility. The sense of the other epithets there occurring is quite obscure.
"https://sa.wiktionary.org/w/index.php?title=व्याधि&oldid=474681" इत्यस्माद् प्रतिप्राप्तम्