शपथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शपथः, पुं, (शप क्रोशे + “शीङ्शपिरुशमौति ।” उणा० ३ । ११३ । इति अथः ।) अनृतं वदन् घोरं नरकं यास्यामि इत्येवं रूपं मिथ्यानिर- मनम् । सत्यावधारणम् । इति साञ्झः । वाचा शरीरस्पर्शनम् । इति गोयीचन्द्रः ॥ शपथो दिव्यम् । इति रमानाथः । इति भरतः ॥ तत्- “आचतुर्द्दशकादह्नो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥” व्यसनमापत् । धोरमतिपीडाकरम् । तथा च कोषाधिकारे यस्य पश्येदित्यनुवृत्तौ विष्णुः । “रोगोऽग्निर्ज्ञातिमरणं राजातङ्कमथापि वा । तमशुद्धं विजानीयात्तथा शुद्धं विपर्य्ययात् ॥” कात्यायनः । “तस्यैकस्य न सर्व्वस्य जनस्य यदि सम्भवेत् । रोगोऽग्निर्ज्ञातिमरणमृणं दद्यात् दमञ्च सः ॥ ज्वरातिसारविस्फोटगूढास्थिपरिपीडनम् । नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते ॥ शिरोरुगगुदभङ्गश्च दैविका व्याधयो नृणाम् ॥” तस्यैकस्येति न तु देशव्यापकमरणादिः । मनुः । “न वृथा शपथं कुर्य्यात् स्वल्पेऽप्यर्थे नरो बुधः । वृथा हि शपथं कुर्व्वन् प्रेत्य चेह च नश्यति ॥ कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥” कामिनीष्विति रहसि कामिनीसन्तोषार्थं वृथा शपथः । एवं विवाहसिद्ध्यर्थं गोग्रासार्थं आवश्यकहोमेन्धनार्थं ब्राह्मणरक्षार्थमङ्गीकृत- धनादौ । यमः । “वृथा तु शपथं कृत्वा कीटस्य वधसंयुतम् । अनृतेन च युज्येत वधेन च तथा नरः । तस्मान्न शपथं कुर्य्यान्नरो मिथ्यावधेप्सितम् ॥” कीटस्येति प्राणिमात्रोपलक्षणम् । तद्बधपापेन वृथाशपथकर्त्ता युज्यत इत्यर्थः । इति व्यवहार- तत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शपथ पुं।

शपथः

समानार्थक:शपन,शपथ,प्रत्यय,समय,सत्य

1।6।9।2।4

विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्. उपोद्धात उदाहारः शपनं शपथः पुमान्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शपथ¦ पु॰ शप--अथन्। सत्यताकरणाय दिव्यभेदकरणे यथाएतत् यदि मिथ्या स्यात् तदा मे एतदनिष्टं स्यादित्यादि

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शपथ¦ m. (-थः)
1. An oath, asseveration by oath or ordeal.
2. An impre- cation.
3. Cursing, wishing ill to. E. शप् to swear, Una4di aff. अथन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शपथः [śapathḥ], [शप्-अथन् Uṇ.3.112]

Cursing.

A curse, an imprecation, anathema.

An oath, swearing, taking or administering an oath, asseveration by oath or ordeal; आमोदो न हि कस्तूर्याः शपथेनानुभाव्यते Bv.1.12; Ms.8.19.

Conjuration, binding by oaths; सपदि शपथैः प्रत्यावृत्तिं प्रणम्य च याचते Māl.3.2. -Comp. -उत्तरम्, -पूर्वकम् ind. with oaths. -करणम् taking an oath. -पत्रम् an affidavit, a statement on oath.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शपथ m. (and n. g. अर्धर्चा-दिifc. f( आ). )a curse , imprecation , anathema RV. etc.

शपथ m. an oath , vow Mn. MBh. etc.

शपथ m. an ordeal Na1r.

शपथ m. scolding , reviling L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śapatha in the Rigveda[१] and later[२] denotes a ‘curse,’ not an ‘oath,’ as a judicial process. But that an oath of such a kind was possible as it was later,[२] is shown by at least one passage of the Rigveda,[३] where the speaker, possibly Vasiṣṭha, imprecates death on himself if he is a wizard, and death on his foes if he is not.

  1. x. 87, 15;
    Nirukta, vii. 3.
  2. २.० २.१ Av. iii. 9, 5;
    iv. 9, 5;
    18, 7;
    19, 7. etc.
  3. vii. 104, 15.

    Cf. Muir, Sanskrit Texts, 1^2, 326, 327.
"https://sa.wiktionary.org/w/index.php?title=शपथ&oldid=504779" इत्यस्माद् प्रतिप्राप्तम्