शाखी

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

शाखा अस्य अस्ति इति शाखी

वृक्षः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखी, [न्] पुं, (शाखास्त्यस्येति । शाखा + इनिः ।) वृक्षः । इत्यमरः ॥ (यथा, -- “सीताया हृदि यच्छिरीषकुसुमप्राये पफालो- च्चकैः पौलस्त्यस्य नितान्तकुण्ठकुलिशे वज्राधिके वक्षसि । आपुङ्खं निममज्ज मन्मथशरस्तन्नैव जानीमहे कः शाखी सखि ! यस्य पुष्पमभवत् पुष्पायुध- स्यायुधम् ॥” इत्युद्भटः ॥) वेदः । तुरुष्काख्यजनः । इति मेदिनी ॥ राज- भेदः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=शाखी&oldid=506997" इत्यस्माद् प्रतिप्राप्तम्