शिल्पिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पी, [न्] त्रि, (शिल्पं क्रियाकौशलमस्यास्तीति इनि ।) शिल्पकर्त्ता । (यथा, मनौ । ७ । ७५ । “ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥”) तत्पपर्य्यायः । कारुः २ । इत्यमरः ॥ अस्य विव- रणं शिल्पकारशब्दे द्रष्टव्यम् । शिल्पसम्बन्धी च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पिन् पुं।

चित्रकारादिः

समानार्थक:कारु,शिल्पिन्

2।10।5।1।2

कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः। कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः॥

स्वामी : कारुसङ्घे_मुख्यः

 : मालाकारः, कुम्भकारः, गृहादौ_लेपकारः, पटनिर्माता, चित्रकारः, चर्मकारः, लोहकारकः, स्वर्णकारः, ताम्रकारः, तक्षः, कारुभेदः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पिन्¦ त्रि॰ शिल्पं वेत्त्यधीते वा इनि।

१ चित्रादिकर्म-करे अमरः।

२ कोलदलौषधौ स्त्री मेदि॰ ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पिन्¦ mfn. (-ल्पी-ल्पिनी-ल्पि)
1. An artist, an artificer or artisan.
2. Belonging or relating to a mechanical profession or art. f. (-ल्पि नी) A drug or herb, a kind of grass said to the known by the name of Laha4nasipi, and described as sweet and cooling, and bearing seeds of tonic, and restorative properties; also शिल्पिका, &c. E. शिल्प art, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पिन् [śilpin], a.

Relating to a fine or mechanical art.

Mechanical. -m.

An artisan, artist, a mechanic; Ms.1.12.

One who is skilled in any art.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पिन् mfn. belonging to or skilled in art

शिल्पिन् m. an artificer , artisan , craftsman , artist Gaut. Mn. MBh. etc.

शिल्पिन् m. ( ifc. )fashioner of Naish.

शिल्पिन् m. a kind of herb or grass (commonly called Lahanasipi , used medicinally: otherwise described as a perfume = कोल-दल) L.

"https://sa.wiktionary.org/w/index.php?title=शिल्पिन्&oldid=330745" इत्यस्माद् प्रतिप्राप्तम्