शिश्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिश्नः, पुं, (शशतीति । शश + बाहुलकात् नक्- प्रत्ययेन साधुः ।) मेढ्रः । इत्यमरः ॥ (यथा, भागवते । २ । ६ । ८ । “पंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः ॥”) अस्य पर्य्यायः लिङ्गशब्दे द्रष्टव्यः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिश्न पुं।

पुरुषलिङ्गः

समानार्थक:शिश्न,मेढ्र,मेहन,शेफस्,लिङ्ग,प्रकृति

2।6।76।1।3

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी। मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्.।

सम्बन्धि1 : पुरुषः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिश्न¦ पु॰ शश--नक् नि॰। मेढ्रे पुंचिह्नभेदे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिश्न¦ m. (-श्नः) The penis. E. शश् to move, aff. नक्, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिश्नम् [śiśnam] शिस्नम् [śisnam], शिस्नम् [शश्-नक् नि]

The penis or male organ of generation; गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः Y.1.17; Ms.11.15.

A tail. -Comp. -उदरपरायण, -शिश्नंभर a. addicted to lust and gluttony. -देवः a lustful or unchaste man (sporting with the penis); मा शिश्नदेवा अपि गुर्ऋतं नः Ṛv.7.21.5;1.99.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिश्न m. n. (See. शिशन्; said to be fr. श्नथ्, " to pierce ") a tail , ( esp. ) the male generative organ RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=शिश्न&oldid=504939" इत्यस्माद् प्रतिप्राप्तम्