शीघ्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीघ्रम्, क्ली, (शिङ्घति व्याप्नोतीति । शिघ व्याप्तौ + रक्प्रत्ययेन साधु ।) विलम्बाभावः । तत्- पर्य्यायः । त्वरितम् २ लघु ३ क्षिप्रम् ४ अरम् ५ द्रुतम् ६ सत्वरम् ७ चपलम् ८ तूर्णम् ९ अवि- लम्बितम् १० आशु ११ । अव्ययाः शीघ्र- वाचकाः यथा । स्राक् १२ झटिति १३ अञ्जसा १४ अह्राय १५ सपदि १६ द्राक् १७ मंक्षु १८ । इत्यमरः ॥ तद्वैदिकपर्य्यायः । नु १ मक्षु २ द्रवत् ३ ओषम् ४ जीराः ५ जूर्णिः ६ शूर्त्ताः ७ शूघ- नाशः ८ शीभम् ९ तृषु १० तूयम् ११ तूर्णिः १२ अजिरम् १३ भुरण्युः १४ शु १५ आशुः १६ प्राशः १७ तूतुजिः १८ तूतुजानः १९ तुज्यमानासः २० अज्वाः २१ साचिवित् २२ द्युगत् २३ ताजत् २४ तरणिः २५ वात- रम्हा २६ । इति षड्विंशतिः क्षिप्रनामानि इति वेदनिघण्टौ । २ । १५ ॥ लामज्जकम् । इति राजनिर्घण्टः ॥ (पुं, कुशवशौयाग्निवर्णस्य पुत्त्रः । यथा, भागवते । ९ । १२ । ५ । “सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः ॥”) शीघ्रविशिष्टे, त्रि । इत्यमरः ॥ (यथा, महा- भारते । ३ । ६७ । ६ । “स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम । भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीघ्र नपुं।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

1।1।64।2।2

शरीरस्था इमे रंहस्तरसि तु रयः स्यदः। जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीघ्र¦ न॰ शिघि--रक् पृषो॰।

१ विलम्बाभावे

२ त्वरिते च

३ तद्वति त्रि॰ अमरः।

४ दन्तीवृक्षे स्त्री राजनि॰। [Page5122-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीघ्र¦ mfn. (-घ्रः-घ्रा-घ्रं) Quick, speedy. m. (-घ्रः) (In astronomy,) Parallax. n. Adv. (-घ्रं) Quickly, swiftly. E. शिघ् to smell, रक् aff., deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीघ्र [śīghra], a. Quick, rapid, speedy; विभ्रन्मणि मण्डलचारशीघ्रः V.5.2; शीघ्रकृत्यम् 'urgent business'; Pt.3.17. -घ्रम् Conjunction or parallax (in astr.). -घ्रम् ind. Quickly, swiftly, rapidly. -घ्रा Croton polyandrum (दन्ती). -Comp. -उच्चः conjunction (in astr.). -कर्मन् n. the calculation of the conjunction of a planet. -कारिन् a.

expeditious, quick.

acute (as a disease). -केन्द्रम् the distance from the conjunction (of a planet). -कोपिन्a. choleric, irascible. -चेतनः a dog (being sagacious); बह्वाशी स्वल्पसंतुष्टः सुनिद्रः शीघ्रचेतनः Chāṇakyanīti. -चेतना f. N. of the medicinal herb (अतिबला). -परिधिः m. the epicycle of the conjunction of a planet. -पुष्पः Agati Grandiflora (अगस्ति). -फलम् the equation of the conjunction. -बुद्धि a. acute, sharp-witted. -लङ्घन a. going rapidly, swift of foot; Ghaṭ.8. -वेधिन् m. a good archer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीघ्र mf( आ)n. (of doubtful derivation) quick , speedy , swift , rapid(718197 घ्रम्ind. and 718197.1 घ्रेणind. quickly , rapidly , fast) VS. MBh. Ka1v. etc.

शीघ्र m. N. of a son of अग्नि-वर्णHariv. Pur.

शीघ्र m. N. of वायु, the wind L.

शीघ्र m. N. of a river MBh.

शीघ्र n. (in astron. ) conjunction( accord. to other " parallax ")

शीघ्र n. the root of Andropogon Muricatus L.

शीघ्र n. = चक्रा-ङ्गL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĪGHRA : A King of the Solar dynasty. In Bhāgavata, 9th Skandha, it is said that he was the son of Agni- pūrṇa and father of Maru.


_______________________________
*8th word in right half of page 716 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शीघ्र&oldid=504944" इत्यस्माद् प्रतिप्राप्तम्