शीर्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षम्, क्ली, मस्तकम् । इत्यमरः ॥ (यथा, हरि- वंशे । १७८ । ६ । “शीर्षाणां वै सहस्रन्तु विहितं शार्ङ्गधन्वना । सहस्रञ्चैव कायानां वहन् सङ्कर्षणस्तदा ॥”) कृष्णागुरुः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्ष नपुं।

शिरः

समानार्थक:उत्तमाङ्ग,शिरस्,शीर्ष,मूर्धन्,मस्तक,कम्,वराङ्ग

2।6।95।1।3

उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्. चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥

अवयव : केशः,केशवृन्दम्,कुटिलकेशाः,ललाडगतकेशाः,शिखा,शिरोमध्यस्थचूडा

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्ष¦ न॰ शिरस् + पृषो॰ शीर्षादेशः शृ--क सुक्च वा।

१ मस्तके अमरः।

२ कृष्णागुरुणि राजनि॰। शसादौशीष्णः शीर्ष्णा इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्ष¦ n. (-र्षं) The head. E. See शिरस् for which it is substituted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्षम् [śīrṣam], [शिरस्-पृषो ˚ शीर्षादेशः, शॄ-क सुक् च वा]

The head; शीर्षे सर्पो देशान्तरे वैद्यः Karpūr.; Mu.1.21.

The black variety of aloe-wood.

The upper part, tip, top; पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः Mb.6.3.19.

The fore-part, front. -Comp. -अवशेषः the head only as the remainder. -आमयः any affection or disease of the head. -उदयः an epithet of the zodiacal signs, Gemini, Leo, Virgo, Libra, Scorpio, Aquarious, and Pisces. -घातिन् an executioner; P.III.2.51. -छेदः decapitation. -छेदिक, -छेद्य a. fit to be beheaded, deserving death by dacapitation; शीर्षच्छेद्यः स ते राम तं हत्वा जीवय द्विजम् U.2.8; R.15.51. -त्राणम्, -रक्षम् a helmet. -पट्टकः a turban. -वर्तनम् submission to punishment. -शोकः pain in the head.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर्ष n. (connected with शिरस्: collateral of शीर्षन्below , from which it is not separable in comp. ; m. only in वस्ति-श्See. ; ifc. f( आor ई). ) , the head , skull( acc. with Caus. of वृत्शिरस्with id. ) AV. etc.

शीर्ष n. the upper part , tip , top (of anything , as of a letter etc. ) Hariv. Ka1v.

शीर्ष n. the fore-part , front (in रण-श्See. ) R.

शीर्ष n. black Agallochum or aloe wood L.

शीर्ष m. a kind of grass Pat.

शीर्ष m. N. of a mountain W.

"https://sa.wiktionary.org/w/index.php?title=शीर्ष&oldid=504956" इत्यस्माद् प्रतिप्राप्तम्