शुक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्तिः, स्त्री, (शुच् + क्तिन् ।) जलजन्तुविशेषः । झिनुक् इति भाषा । तत्पर्य्यायः । मुक्ता- स्फोटः २ । इत्यमरः ॥ शुक्तिका ३ । इति जटाधरः ॥ मुक्तिप्रसूः ४ महाशुक्तिः ५ तौतिकः ६ मौक्तिकप्रसवा ७ मौक्तिकशुक्तिः ८ मुक्तामाता ९ । अस्या गुणाः । कटुत्वम् । स्निग्धत्वम् । श्वासहृद्ग्रहनाशित्वम् । शूल- प्रशमनत्वम् । रुच्यत्वम् । मधुरत्वम् । दीप- नत्वञ्च । इति राजनिर्घ ण्टः ॥ कपालखण्डम् । शङ्खः । शङ्खनखः । नखी । अश्वावर्त्तः । अर्शोरोगः । इति मेदिनी ॥ चक्षूरोगविशेषः । इति हेमचन्द्रः ॥ तद्विवरणं यथा, -- “प्रस्तारिशुक्लक्षतजोऽधिमांस- स्राग्वर्म्मसंज्ञाः खलु पञ्च रोगाः । स्याच्छक्तिका सार्ज्जुनपिष्टकाख्या जालं शिराणां पिडिकाश्च तासाम् ॥ रोगा वलासग्रथितेन सार्द्ध- मेकादशोक्ताः खलु शुक्रभागे ॥” शुक्तिमाह । “श्यावाः स्युः पिशितनिभाश्च बिन्दवोऽयं शुक्लाभाः शितनिचिताः स शुक्तिसंज्ञः ।” श्यावा इत्यादि वर्णत्रयविकल्पो बोद्धव्यः ॥ * ॥ अथास्याश्चिकित्सा । “सेक आश्चोतनं पिण्डीविडालस्तपंणं तथा । पुटपाकोऽञ्जनं चैभिः कल्पैर्नेत्रमुपाचरेत् ॥” इति कल्पविधिः ॥ तत्र सेकविधिर्यथा, -- “सेकस्तु दिवसे कार्य्यो रात्रौ चात्यन्तिके गदे । सेकस्तु सूक्ष्मधाराभिः सर्व्वस्मिन्नयने हितः ॥ मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलम् एरण्डदलमूलत्वक्शृतमाजं पयो हितम् । सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनम् १ ॥ यष्टीगैरिकसिन्धूत्थदार्व्वीतार्क्षैः समांसकैः । जलपिष्टैर्वहिर्लेपः सर्व्वनेत्रामयापहः ॥” २ ॥ इति भावप्रकाशः ॥ * ॥ कर्षद्वयपरिमाणम् । इति शब्दमाला ॥ चतु- स्तोलकपरिमाणम् । तत्पर्य्यायः । अष्टमिका २ । इति वैद्यकपरिभाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्ति स्त्री।

शुक्तिका

समानार्थक:मुक्तास्फोट,शुक्ति

1।10।23।1।2

मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ। क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः॥

 : सर्वजलशुक्तिकाः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

शुक्ति स्त्री।

नखाख्यगन्धद्रव्यम्

समानार्थक:शुक्ति,शङ्ख,खुर,कोलदल,नख

2।4।130।2।1

धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी। शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्ति¦ स्त्री शुच--क्तिन्।

१ जलजन्तुभेदे (झिनुक) राजनि॰

२ कपालखण्डे

३ शङ्खे

४ शङ्खनखे

५ नख्याम्

६ अर्शोरोगे

७ अश्वावर्त्तके मेदि॰।

८ नेत्ररोगभेदे हेमच॰। चक्षूरोग-शब्दे

२८

४४ पृ॰ दृश्यम्।

९ कर्षद्वयपरिमाणे शब्दमा॰

१० चतुष्कर्षमाने वैद्यकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्ति¦ f. (-क्तिः)
1. A pearl-oyster.
2. A conch.
3. A small shell.
4. A cockle.
5. A sort of perfume, in appearance a dried shell-fish.
6. A portion of the skull used as a cup, &c.
7. A curl or feather on a horse's neck or breast.
8. A weight of two Karshas or half a Pala.
9. A disease of the cornea, formation of specks on it. E. शुच् to sorrow, &c., aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्तिः [śuktiḥ], f. [शुच्-क्तिन् Uṇn.4.191]

An oyster shell, pearl-oyster; पात्रविशेषन्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः । जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ M.1.6; Bh.2.67; R. 13.17.

A conchshell.

A small shell, muscle.

A portion of the skull.

A curl of hair on a horse's breast (or neck); आवर्तिनः शुभफलप्रदशुक्तियुक्ताः Śi.5.4; see Malli. thereon.

A kind of perfume.

A particular weight equal to two Karṣas.

Hemorrhoids.

A bone; मुनेः शुक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः Bhāg.6. 1.13. -Comp. -उद्भवम्, -जम् a pearl. -कर्ण a. shelleared. -खलति a. completely bald. -चूर्णकः a variety of inferior gems looking like an oyster shell; Kau. A.2.11. -पुटम्, -पेशी a pearl-oyster shell.-बी(वी)जम्, -मणिः a pearl. -वधूः the pearloyster. -स्पर्शः dusky spots on a pearl.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्ति f. (prob. fr. 1. शुच्and orig. " shining , bright ") a pearl-oyster or oyster shell (eight sources of pearls are enumerated by Sch. on Kir. xii , 40 , viz. clouds , elephants , fish , serpents , bamboos , conch-shells , boars , and oyster shells) Kaus3. Ka1v. etc.

शुक्ति f. a small shell or cockle L.

शुक्ति f. a portion of a skull (used as a cup etc. ) W.

शुक्ति f. a bone BhP.

शुक्ति f. Tamarindus Indica L.

शुक्ति f. Unguis Odoratus L.

शुक्ति f. any perfume or fragrant substance R.

शुक्ति f. a curl or feather on a horse's neck or breast S3is3.

शुक्ति f. a measure of weight (= 1/2 पलor 4 कर्षs) S3a1rn3gS.

शुक्ति f. a partic. disease of the cornea Sus3r.

शुक्ति f. hemorrhoids L.

शुक्ति m. N. of an आङ्गिरसPan5cavBr.

शुक्ति m. of a mountain Ma1rkP. ( w.r. सुक्ति)

शुक्ति m. pl. N. of a people VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=शुक्ति&oldid=336499" इत्यस्माद् प्रतिप्राप्तम्