शूर्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर्मः [śūrmḥ] शूर्मिः [śūrmiḥ], शूर्मिः m., f.,

शूर्मिका, शूर्मी An iron-image.

An anvil.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर्म m. an iron image W.

शूर्म m. an anvil ib.

"https://sa.wiktionary.org/w/index.php?title=शूर्म&oldid=342029" इत्यस्माद् प्रतिप्राप्तम्