श्याम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यामः, त्रि, (श्यायते मनो यस्मात् । श्यै + मक् ।) कृष्णगुणविशिष्टः । (यथा, मनुः । ७ । २५ । “यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥”) हरिद्गुणविशिष्टः । इत्यमरः ॥

श्यामः, पुं, (श्यै + मक् ।) प्रयागस्य वटः । (यथा रघुः । १३ । ५३ । “त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः । राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥”) मेघः । वृद्धदारकः । कोकिलः । कृष्णवर्णः । हरिद्वर्णः । इति मेदिनी ॥ धुस्तूरः । पीलु- वृक्षः । श्यामाकः । इति राजनिर्घण्टः ॥ दम- नकवृक्षः । गन्धतृणम् । इति विश्वः ॥ * ॥ श्यामवस्तूनि यथा, -- कृष्णानि केशवः सीरिचीरं चन्द्राङ्कराहवः । विन्ध्याञ्जनाद्रिवृक्षाहिवनभैरवराक्षसाः ॥ शिवकण्ठघनद्वैपायनरामधनञ्जयाः । शनिर्द्रुपदजा काली कलिकोलयमासुराः ॥ केशकज्ज्वलकस्तूरीराजपट्टविदूरजम् । विषकोषकुहूशस्त्रागुरुपापतमोनिशाः ॥ मसीपङ्कमदाम्भोधियमुनाधूमकोकिलाः । गोलाङ्गुलास्यगुञ्जास्ये कण्ठः खञ्जनकेकिनोः ॥ शवलं तालतापिञ्जतिलेन्दीवरवल्लयः । रसविद्भूतशृङ्गारौ कटाक्षोऽलिः कणीनिका ॥ नीली जम्बूफलं मुस्ता काककृत्याकुकीर्त्तयः । भिन्नश्छाया गजाङ्गारखलान्तःकरणादयः ॥” इति कविकल्पलतायां २ श्लेषस्तवके ४ कुसुमम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याम पुं।

कृष्णवर्णः

समानार्थक:कृष्ण,नील,असित,श्याम,काल,श्यामल,मेचक,शिति,राम,बहुल

1।5।14।1।4

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

श्याम वि।

हरितवर्णः

समानार्थक:पालाश,हरित,हरित्,श्याम

3।3।143।2।1

क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु। त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याम¦ पु॰ श्यै--मक्।

१ वृद्धदारकवृक्षे

२ प्रयागतीर्थस्थे वटे

३ कोकिले

४ मेघे

६ कृष्णवर्णे

६ हरिद्वर्णे च।

७ तद्वतित्रि॰ मेदि॰।

८ धुस्तूरे

९ पीलुवृक्षे

१० श्यामाके राजनि॰।

११ मरिचे

१२ सिन्धुजलबणे च न॰ मेदि॰।

१३ दमनकवृक्षे

१४ गन्धतृणे पु॰ विश्वः। ईषद्भेदेऽपि कृष्णश्यामनीलादीनाममरादौ पर्य्यायता तत्रकृष्णवस्तूनि कतिचित् कविकल्पलतायां दर्शितानि यथा
“कृष्णानि केशवः सीरिचीरं चन्द्राङ्कराहवः। विन्ध्या-ञ्जनाद्रिवृक्षाहिवनभैरवराक्षसाः। शिवकण्ठधनद्वैपा-यनरामधनञ्जयाः। शनिः द्रुपदजा काली कलिकोलय-माऽसुराः। केशकज्जलकस्तूरीराजपट्टविदुरजम्। विषकोषकुहूशस्त्रागुरुपापतमोनिशाः। मसोपङ्कमटा-म्भोधियमुनाधूमकोकिलाः। गोलाङ्गूलास्यगुञ्जास्ये कण्ठःणञ्जनकेकिनोः। शबलं तालतापिञ्जतिलेन्दीवरवल्लयः। रसावद्भुतशृङ्गारौ कटाक्षोऽलिः कनीनिका। नीलीजम्बूफलं मुस्ता काककृत्याकुकीर्त्तयः। भिन्नच्छायागजाङ्गारखलान्तःकरणादवः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याम¦ mfn. (-मः-मा-मं)
1. Black or dark-blue.
2. Green. m. (-मः)
1. A sacred-fig-tree at Praya4ga or A4lla4ha4ba4d.
2. A cloud.
3. The Kokila or Indian cuckoo.
4. A potherb, (Convolvulus argenteus.)
5. Black, (the colour.)
6. Green, (the colour.)
7. Thorn-apple, (Datura metel.) mf. (-मः-मा) A sort of grain, (Panicum frumen- taceum.) n. (-मं)
1. Black-pepper.
2. Sea salt. f. (-मा)
1. A woman, described as one who has not borne children; also described as a female of slender make; or one from eight to sixteen; or one who resembles in darkness of complexion, the blossom of the Priyanga, or its stalk, in shape.
2. Night.
3. Shade, shadow.
4. The Jumna4 river.
5. A form of DURGA
4.
6. A plant, commonly Priyangu.
7. A sort of convolvulus, (C. turpethum,) with black flowers.
8. A medicinal plant, (Serratula anthelmintica.)
9. Indigo.
10. A twining shrub, (Ichnocarpus frutescens.)
11. Turmeric.
12. Holy-basil.
13. A fragrant grass, (Cyperus.)
14. A shrub, (Abrus precatorius.)
15. A small singing bird with black plumage, com- monly Shya4ma4, (Turdus macrourus.)
16. A cow. E. श्यै to go, Una4di aff. मक् or मन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याम [śyāma], a. [श्यै-मक Uṇ.1.134] Black, dark-blue, dark coloured; प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् M. 3.5; श्यामं द्वयोर्भागयोः V.2.7; कुवलयदलश्यामस्निग्धः U.4. 19; Me.15,23.

Brown.

Shady, dusky.

Dark-green.

मः The black colour.

The green colour.

A cloud.

The cuckoo.

N. of a sacred fig-tree at Allahabad on the bank of the Yamunā; अयं च कालिन्दीतटे वटः श्मामो नाम U.1; सोयं वटः श्याम इति प्रतीतः R. 13.53.

The thorn-apple.

The Tamāla tree; दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु Rām.4.3.62.

मम् Sea-salt.

Black pepper. -Comp. -अङ्ग a. dark. (-ङ्गः) the planet Mercury. -आनन a. having a black face; निर्जित्य च निजामस्य श्यामाननमयीं चमूम् Śiva B.3.45.

कण्ठः an epithet of Śiva (नीलकण्ठ).

a peacock.-कर्णः a horse suitable for a horse-sacrifice (अश्वमेध).-काण्डा, -ग्रन्थिः a kind of Dūrvā grass. - thetamāla tree. -भास्, -रुचि a. glossy-black. -वल्ली black pepper. -गबलौ the two four-eyed watch-dogs of Yama; cf. (श्वानौ) चतुरक्षौ शबलौ साधुना पथा Ṛv.1.14.1.-सुन्दरः an epithet of Kṛiṣṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याम mf( आ)n. (said to be connected with श्यै)black , dark-coloured , dark blue or brown or grey or green , sable , having a dark or swarthy complexion (considered a mark of beauty) AV. etc.

श्याम m. black or blue or green (the colour) L.

श्याम m. a cloud L.

श्याम m. the Kokila or Indian cuckoo L.

श्याम m. a black bull TS. A1s3vS3r.

श्याम m. N. of various plants (fragrant grass ; thorn-apple ; Artemisia Indica ; Careya Arborea etc. ) L.

श्याम m. (in music) a partic. रागSam2gi1t.

श्याम m. N. of a son of शूरand brother of वसुदेवHariv. VP.

श्याम m. of a modern prince Cat.

श्याम m. of a mountain MBh.

श्याम m. of a sacred fig-tree at प्रयागor Allahabad R. Ragh. Uttarar.

श्याम m. pl. N. of a Vedic school (a subdivision of the मैत्रायणीयs)

श्याम n. black pepper L.

श्याम n. sea-salt L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Mt. a hill of the शाकद्वीप; here people are of श्याम colour. Br. II. १९. ८८; M. १२२. १२; वा. ४९. ८२; Vi. II. 4. ६२.
(II)--a son of Sarama. Br. III. 7. ३१२.
(III)--a son of शूर and भोजा; had no son. Br. III. ७१. १५०, १९४; M. ४६. 3.
(IV)--a son of शमिक; had no issue; फलकम्:F1:  M. ४६. २७-8.फलकम्:/F adopted as son the son of वस्तावन; went to the forest; became Bhoja and a राजऋषि. फलकम्:F2:  वा. ९६. १९०.फलकम्:/F [page३-471+ २४]
(V)--a brother of Vasudeva. वा. ९६. १४८ Vi. IV. १४. ३०.
(VI)--one of the two dogs of the family of Vai- vasvata to whom bali is to be offered in यज्ञ. वा. १०८. ३०; १११. ३९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śyāma : adj.: Designation of the planet Rāhu. [See Rāhu ]


_______________________________
*2nd word in left half of page p273_mci (+offset) in original book.

Śyāma : m.: Name of a mountain.


A. Location: One of the seven mountains of the Śākadvīpa, located in its north (uttareṇa tu rājendra śyāmo nāma mahāgiriḥ) 6. 12. 17; the distance in yojanas between the seven mountains doubles as one progresses from the one to the other (teṣāṁ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ) 6. 12. 22; the name of the Varṣa of Śyāma mountain is Maṇīcaka 6. 12. 24.


B. Description: Big mountain (mahāgiri) 6. 12. 17; all the seven mountains of the Śākadvīpa are described as adorned with jewels and mines of precious stones (tathaiva parvatā rājan saptātra maṇibhūṣitāḥ/ratnākarāḥ) 6. 12. 13.


C. Characteristic: Owing to the existence of Śyāma (black) mountain in Śākadvīpa the people there are black in colour; the reason for the black colour of the mountain as told by Saṁjaya to Dhṛtarāṣṭra, is that god Kṛṣṇa lives on that mountain and the colour of the mountain has turned black due to Kṛṣṇa's colour (śyāmo nāma mahāgiriḥ/yataḥ śyāmatvam āpannāḥ prajā janapadeśvara//…śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata/āste 'tra bhagavān kṛṣṇas tatkāntyā śyāmatāṁ gataḥ//) 6. 12. 17, 20.


_______________________________
*1st word in left half of page p460_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śyāma : adj.: Designation of the planet Rāhu. [See Rāhu ]


_______________________________
*2nd word in left half of page p273_mci (+offset) in original book.

Śyāma : m.: Name of a mountain.


A. Location: One of the seven mountains of the Śākadvīpa, located in its north (uttareṇa tu rājendra śyāmo nāma mahāgiriḥ) 6. 12. 17; the distance in yojanas between the seven mountains doubles as one progresses from the one to the other (teṣāṁ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ) 6. 12. 22; the name of the Varṣa of Śyāma mountain is Maṇīcaka 6. 12. 24.


B. Description: Big mountain (mahāgiri) 6. 12. 17; all the seven mountains of the Śākadvīpa are described as adorned with jewels and mines of precious stones (tathaiva parvatā rājan saptātra maṇibhūṣitāḥ/ratnākarāḥ) 6. 12. 13.


C. Characteristic: Owing to the existence of Śyāma (black) mountain in Śākadvīpa the people there are black in colour; the reason for the black colour of the mountain as told by Saṁjaya to Dhṛtarāṣṭra, is that god Kṛṣṇa lives on that mountain and the colour of the mountain has turned black due to Kṛṣṇa's colour (śyāmo nāma mahāgiriḥ/yataḥ śyāmatvam āpannāḥ prajā janapadeśvara//…śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata/āste 'tra bhagavān kṛṣṇas tatkāntyā śyāmatāṁ gataḥ//) 6. 12. 17, 20.


_______________________________
*1st word in left half of page p460_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śyāma (‘swarthy’) with Ayas (‘metal’) in all probability denotes ‘iron’ in the Atharvaveda[१] Śyāma alone has the same sense in the Atharvaveda[२] and later.[३]

  1. xi. 3, 7.
  2. ix. 5, 4.
  3. Taittirīya Saṃhitā, iv. 7. 5, 1;
    Kāṭhaka Saṃhitā, xviii. 10;
    Maitrāyaṇī Saṃhitā, ii. 11, 5;
    Vājasaneyi Saṃhitā, xviii. 13.

    Cf. Zimmer, Altindisches Leben, 52, 54;
    Schrader, Prehistoric Antiquities, 189.
"https://sa.wiktionary.org/w/index.php?title=श्याम&oldid=505043" इत्यस्माद् प्रतिप्राप्तम्