श्वानः

विकिशब्दकोशः तः
श्वानः ( लाब्रदोर्)
श्वानः ( डाष्हण्ड्)
श्वानः ( आल्सेषन्)
श्वानः ( डोबर्मान्)

संस्कृतम्[सम्पाद्यताम्]

  • श्वानः, कुक्कुरः, सारमेयः, शुनकः, दृतिहरिः, सूचकः, अरतत्रपः, अलिपकः, अस्थिखादः, अस्थिभक्षः, इन्द्रमहकमुकः, कक्षशायः, कङ्कशायः, कपिलः, कालेयकः, कुर्कुरः, कौलेयकः, कृतज्ञः, कृतालयः, ग्राममृगः, ग्रामीणः, गृहमृगः, चक्रवालधिः, चन्द्रमहः, जुकुटः, दीर्घनादः, दीर्घरतः, प्रखरः, पुरोगतिः, भल्लूकः, भषकः, भतिलः, बुधः, भूर्भुवकरः, मण्डलः, मशुनः, रन्तिदेवः, रतकीलः, रतामर्दः, रतनाराचः, रतान्दुकः, रतव्रणः, रथ्यामृगः, रात्रिजागरः, यक्षः, वान्तादः, वण्ठरः, वृकदंशः, वृकारातिः, वृकारिः, शालामृगः, शालवृकः, शवकाम्यः, शयालुः, शिवारातिः, शिवारिः, शुनः।

नामः[सम्पाद्यताम्]

  • श्वानः नाम कुक्कुरः। शुनकः गार्ह्यपशुः।

फलकम्:infl

  1. शुनकःकुक्कुरः

अनुवादः[सम्पाद्यताम्]

en: dog bitch cur canine hi: कुत्ता

पर्यायपदानि[सम्पाद्यताम्]

പട്ടി നോക്കുകആൺപട്ടി

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वानः, पुं, (श्वा एव । श्वन् + स्वार्थे अण् ।) कुक्कुरः । इति शब्दरत्नावली ॥ (शुनां समूहः सण्डिकादित्वात् अञ् । कुक्कुरसमूहे, क्ली ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वानः [śvānḥ], [श्वैव-अण् न टिलोपः] A dog. -Comp. -निद्रा 'a dog's sleep', a very light sleep. -वैखरी angry or currish snarling.

"https://sa.wiktionary.org/w/index.php?title=श्वानः&oldid=507013" इत्यस्माद् प्रतिप्राप्तम्