षष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिः, स्त्री, (षड् दशतः परिमाणमस्य । “पङ्क्ति- विंशतित्रिंशदिति ।” ५ । १ । ५९ । इति निपा- तनात् साधुः ।) संख्याविशेषः । षाट इति भाषा । इति ज्योतिषम् ॥ (यथा, मनुः । ३ । १७७ । “वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु । पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टि¦ स्त्री षड्गुणिता दशतिः नि॰। (षाट्)

१ सङ्ख्याभेदे

२ तत्सङ्ख्यान्विते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टि¦ f. (-ष्टिः) Sixty. E. षष् six, डटि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिः [ṣaṣṭiḥ], f. Sixty; Ms.3.177; Y.3.84. ˚तम sixtieth. -Comp. -तन्त्रम् the doctrine of 6 conceptions (of the Sāṁkhya philosophy). -भागः an epithet of Śiva. -मत्तः an elephant who has reached the age of sixty and is in rut at that time. -योजनी f. a journey or extent of sixty Yojanas. -संवत्सरः a period of sixty years.

हायनः an elephant (sixty years old).

a kind of rice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टि f. sixty( mc. also टी; with the counted object in apposition , or in gen. pl. or comp. ; टि-तस्= abl. VarBr2S. ) RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=षष्टि&oldid=505114" इत्यस्माद् प्रतिप्राप्तम्