संगीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगीत [saṅgīta], p. p. Sung together, sung in chorus.

तम् Chorus, a song sung by many voices; जगुः सकण्ठ्यो गन्धर्व्यः संगीतं सहभर्तृकाः Bhāg.

Music, harmonious singing, especially singing accompanied by instrumental music and dancing, triple symphony; गीतं वाद्यं नर्तनं च त्रयं संगीतमुच्यते; किमन्यदस्याः परिषदः श्रुतिप्रसादनतः संगीतात् Ś.1; Mk. 1.

A concert.

The art of singing with music and dancing; साहित्यसंगीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः Bh.2.12.

Comp. अर्थः the subject of a musical performance.

the materials or necessary apparatus for a musical concert; संगीतार्थो ननु पशुपतेस्तत्र भावी समस्तः Me.58. -शाला a concert-hall; Māl.2. -शास्त्रम् the science of music.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगीत/ सं-गीत etc. See. सं-गै.

संगीत/ सं-गीत mfn. sung together , sung in chorus or harmony

संगीत/ सं-गीत n. a song sung by many voices or singing accompanied by instrumental music , chorus , a concert , any song or music Ka1v. Katha1s. Pur.

संगीत/ सं-गीत n. the art or science of singing with music and dancing(= -शास्त्र) Cat.

"https://sa.wiktionary.org/w/index.php?title=संगीत&oldid=505138" इत्यस्माद् प्रतिप्राप्तम्