संस्कृतशब्दार्थाः

विकिशब्दकोशः तः

संस्कृतभाषायाः शब्दकोशः अतिविशालो वर्तते। अत्र हि संस्कृतशब्दाः तेषामर्थाश्च संकलिताः सन्ति। शब्दानां सङ्ख्याः मनसि निधाय सम्पूर्णशब्दार्थाः निम्नलिखितवर्गेषु विभक्ताः ।

अन्ये संस्कृतशब्दकोशाः[सम्पाद्यताम्]

सङ्क्षिप्तः संस्कृतताङ्ग्लभाषाशब्दकोशः (Concise Sanskrit-English Dictionary) - संस्कृतशब्दाः देवनागरीलिपिद्वारा लिख्यन्ते। अत्र नैके संस्कृतशब्दाः प्रदत्ताः। तेषामर्थाश्च आङ्ग्लभाषया उत हिंदीभाषया अनूदिता वर्तन्ते। अत्र बहुशः उपदशसहस्रं शब्दाः सन्ति। ये खलु दैनिकप्रयोगाय अतीवोपयुक्तास्सन्ति।


बाह्यानुबन्धाः[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=संस्कृतशब्दार्थाः&oldid=508688" इत्यस्माद् प्रतिप्राप्तम्