सन्तोषः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तोषः, पुं, (सं + तुष + घञ् ।) सन्तुष्टिः । तत्- पर्य्यायः । धृतिः २ स्वास्व्यम् ३ । इति हेम- चन्द्रः ॥ (यथा, हितोपदेशे । “सन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम् कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सन्तोषः&oldid=507022" इत्यस्माद् प्रतिप्राप्तम्