सप्रमाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्रमाण [sapramāṇa], 1 Authentic.

Entitled.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्रमाण/ स--प्रमाण mf( आ)n. having proof or evidence , authentic MW.

सप्रमाण/ स--प्रमाण mf( आ)n. having the law on one's side , having a right or title , entitled R.

"https://sa.wiktionary.org/w/index.php?title=सप्रमाण&oldid=392697" इत्यस्माद् प्रतिप्राप्तम्