समीरः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

आकारन्त पुल्लिम्ग

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीरः, पुं, (सम्यगीर्त्ते गच्छतीति । सं + ईर गतौ + कः ।) वायुः । इत्यमरः । १ । १ । ६५ ॥ (यथा, माघे । ४ । ५४ । “समीरशिशिरः शिरःसु वसतां सतां जवनिका निकामसुखिनाम् ॥”) शमीवृक्षः । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीरः [samīrḥ], 1 Air, wind; धीरसमीरे यमुनातीरे Gīt.5.

The Śamī tree. -Comp. -लक्ष्मन् n. dust; हताचिरद्युतिनि समीरलक्ष्मणि Śi.7.63. -सारः Aegle Marmelos (Mar. बेल).

"https://sa.wiktionary.org/w/index.php?title=समीरः&oldid=507029" इत्यस्माद् प्रतिप्राप्तम्