सरला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरला, स्त्री, (सरल + टाप् ।) त्रिपुटा । इत्य- मरः । २ । ४ । १०८ ॥ नदीभेदः । इति भूरिप्रयोगः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरला स्त्री।

शुक्लत्रिधारा

समानार्थक:सर्वानुभूति,सरला,त्रिपुटा,त्रिवृता,त्रिवृत्,त्रिभण्डी,रोचनी

2।4।108।1।2

सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत्. त्रिभण्डी रोचनी श्यामापालिन्द्यौ तु सुषेणिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरला f. the above pine Bhpr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saralā : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 22, 13 (for other details see Atikṛṣṇā ).


_______________________________
*1st word in right half of page p466_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saralā : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 22, 13 (for other details see Atikṛṣṇā ).


_______________________________
*1st word in right half of page p466_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सरला&oldid=505412" इत्यस्माद् प्रतिप्राप्तम्