सामर्थ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामर्थ्यम्, क्ली, (समर्थस्य भावः । समर्थ + व्यञ् ।) योग्यता । (यथा, रामायणे । २ । ४३ । २० । “न हि मे जीविते किञ्चित् सामर्थ्यमिह कल्पते अपश्यन्त्याः प्रियं पुत्रं लक्ष्मणञ्च महाबलम् ॥”) शक्तिः । इति मेदिनी ॥ (यथा, गीतायाम् । २ । ३६ । “अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामर्थ्य¦ न॰ समर्थस्य भावः ष्यञ्।

१ देहजे बले

२ शक्तौ

३ योग्यतायां मेदि॰।

४ सङ्गतार्थतायाञ्च। समासशब्दे

५२

३२ पृ॰ दृश्यम्। योग्यता च कार्य्यजनयोग्थत्वं यथा परामर्श-स्यानुमितियोग्यत्वम्।

५ आकाङ्क्षायोग्यत्वादिमत्त्वे गौ॰[Page5282-b+ 38] वृ॰ यथा आप्तोक्तस्य वचनस्य। सङ्गतार्थतारूपं च सामर्थ्यंद्विविधम् व्यपेक्षारूपम् एकार्थीभावश्चेति” वैयाक॰। तत्राद्यं राज्ञः पुरुष इत्यादिवाक्ये ह्युपयुज्यते। द्वितीजंराजपुरुष इत्यादि वृत्तावुपयुज्यते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामर्थ्य¦ n. (-र्थ्यं)
1. Power, force, ability, fortitude, strength.
2. Fitness, suitableness.
3. Capacity, adequacy.
4. (In grammar,) Mutual relation of words.
5. Sense or force of words.
6. Wealth.
7. Interest, advantage.
8. Sameness of aim or object. E. समर्थ्य able, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामर्थ्यम् [sāmarthyam], 1 Power, force, capacity, ability, strength; निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् Bg.2.36.

Sameness of aim or object.

Oneness of meaning or signification.

Adequacy, fitness.

The force or sense of words, the signifying power of a word.

Interest, advantage.

Wealth. (सामर्थ्यात्, सामर्थ्ययोगात् 'by the force of, on the strength of, by dint of, by reason of, as a consequence of'.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामर्थ्य n. (fr. सम्-अर्थ)sameness of aim or object or meaning or signification , belonging or agreeing together (in aim , object etc. ) , adequacy , accordance , fitness , suitableness Pat. Hariv. Sus3r. etc.

सामर्थ्य n. the being entitled to , justification for( loc. or comp. ) MBh. R. etc.

सामर्थ्य n. ability to or capacity for( inf. dat. loc. , or comp. ; acc. with कृ, " to do one's utmost " ; with भज्, " to take pains " , " exert one's self ") ib.

सामर्थ्य n. efficacy , power , strength , force( आत्, or -तस्or -योगात्, " through the force of circumstances " , " by reason of. " , " in consequence of " , " on account of. " " as a matter of course ") ib.

सामर्थ्य n. the force or function or sense of a word Kusum.

"https://sa.wiktionary.org/w/index.php?title=सामर्थ्य&oldid=505532" इत्यस्माद् प्रतिप्राप्तम्