सुरूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरूपम्, क्ली, (सु शोभनं रूपमस्य ।) तूलम् । इति राजनिर्घण्टः ॥

सुरूपः, त्रि, (सु सुन्दरं रूपमस्य ।) शोभनरूप- विशिष्टः । यथा, -- “सुन्दरं रुचिरं चारु मनोज्ञं मञ्जु मञ्जुलम् । कान्तं मनोरमं रुच्यं सुषमं साधु शोभनम् ॥ वल्गु हारि सुरूपाभिरूपदिव्यमनोहरम् ॥” इति जटाधरः ॥ (यथा, बृहत्संहितायाम् । ५८ । ४० । “शाम्बश्च गदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च ॥” विद्वान् । यथा, -- “विद्वान् विपश्चिद्दोषज्ञः सन् सुधीः कोविदो बुधः व्यक्तो मनीषी ज्ञः प्राज्ञः संख्यावान् पण्डितः कविः ॥ धीमान् शूरिः कृतिः कृष्टिलब्धवर्णो विचक्षणः प्राप्तरूपसुरूपाभिरूपदूरदृशाः समाः ॥” इति जटाधरः ॥ सुरूपा यथा । नकुलः १ पुरूरवाः २ अश्विनी- कुमारौ ३ नलकूवरौ ४ कन्दर्पः ५ शाम्बः ६ । इति कविकल्पलता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरूप¦ न॰ सुन्दरं रूपमस्य।

१ तूले राजनि॰।

२ सुन्दररूपयुतेत्रि॰ सुरूपाश्च प्रसिद्धतया कतिचित् कविक॰ उक्ता यथा
“सुरूपाश्चैव विख्याता नकुलश्च पुरूरवाः। कमदेवक्षशाम्बश्च विख्याता वाश्विनी तथा। नलकूवरः सुरूपेषुलोकेषु तु मता इमे”

३ पण्डिते पु॰ जटा॰।

४ शालपर्ण्यां

५ भार्ग्याम् च स्त्री राजनि॰ प्रा॰ स॰।

६ सुन्दरे रूपे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरूप¦ mfn. (-पः-पा or -पी-पं)
1. Handsome, well-formed.
2. Wise, learned. E. सु excellent, and रुप form.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरूप/ सु--रूप mf( आ)n. well-formed , handsome , beautiful RV. etc.

सुरूप/ सु--रूप mf( आ)n. wise , learned L.

सुरूप/ सु--रूप m. N. of शिवMBh.

सुरूप/ सु--रूप m. of an असुरHariv.

सुरूप/ सु--रूप m. ( pl. )a class of deities under मनुतामसPur.

सुरूप/ सु--रूप m. of an अप्सरस्Hariv.

सुरूप/ सु--रूप m. of the daughter of a serpent-demon Katha1s.

सुरूप/ सु--रूप m. of a mythical cow MBh.

सुरूप/ सु--रूप n. the mulberry tree L.

सुरूप/ सु--रूप n. N. of two सामन्s A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of शुकी and गरुड. Br. III. 7. ४५०.
(II)--an Asura in the सभा of हिरण्यकशिपु. M. १६१. ८०. [page३-665+ २६]
(III)--a son of मणिवर. वा. ६९. १६१.
(IV)--the adopted son of Asamanjasa. वा. ९६. १४१.
(V)--an Andhaka. Vi. ९६. १४१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Surūpa : m.: A mythical bird.

One of the six sons of Vainateya (Garuḍa) who extended the kula of the Suparṇas; described as the ‘king of birds’ (pakṣirāja) 5. 99. 3, 2.


_______________________________
*5th word in left half of page p76_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Surūpa : m.: A mythical bird.

One of the six sons of Vainateya (Garuḍa) who extended the kula of the Suparṇas; described as the ‘king of birds’ (pakṣirāja) 5. 99. 3, 2.


_______________________________
*5th word in left half of page p76_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरूप न.
एक साम का नाम, पञ्च.ब्रा. 14.11.1० सा.वे. 1.468 पर। सिन्धु सुरूप 410

"https://sa.wiktionary.org/w/index.php?title=सुरूप&oldid=505704" इत्यस्माद् प्रतिप्राप्तम्