सूकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूकरः, पुं, (सूइत्यव्यक्तशब्दं कर्त्तुं शीलमस्य । कृ + टः ।) वराहः । इत्यमरः । २ । ५ । २ ॥ (यथा, वैराग्यशतके । १६ । “कामिजनपरमभोम्ये कामसुखे धारयन्ति वीभत्सम् । सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव ॥” * ॥ सुष्ठु कर्त्तुं शीलमस्य । सु + कृ + टः । पक्षे उपसर्गस्य दीर्घत्वम् ।) कुम्भकारः । इति शब्दरत्नावली ॥ मृगभेदः । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूकर पुं।

वराहः

समानार्थक:वराह,सूकर,घृष्टि,कोल,पोत्रिन्,किरि,किटि,दंष्ट्रिन्,घोणिन्,स्तब्धरोमन्,क्रोड,भूदार

2।5।2।1।2

वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः। दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि॥

 : ग्राम्यसूकरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूकर¦ पुंस्त्री॰ सू--इत्यव्यक्तं शब्दं करोति कृ--अच्।

१ वराहे

२ कुम्भकारे

३ मृगभेदे च शब्दर॰ स्त्रियां ङीष्। ङीषन्तः

४ वराहक्रान्तायां शब्दसा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूकरः [sūkarḥ], [सू-करन् कित् Uṇ.4.5]

A hog, pig; see शूकर.

A sort of deer.

A potter.

री A sow; पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । इहैव सा शुनी गृध्री सूकरी चोप- जायते ॥ Y.3.256.

A sort of moss.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूकर/ सू-कर m. (prob. fr. सू+ कर, making the sound सू; cf. शू-करetc. ; accord. to others fr. 3. सूand connected with Lat. su1-culus , सू-चुल)a boar , hog , pig , swine( ifc. f( आ). ; दंष्ट्रा सूकरस्य, prob. " a partic. plant " Sus3r. ) RV. etc.

सूकर/ सू-कर m. a kind of deer (the hog-deer) L.

सूकर/ सू-कर m. a partic. fish L.

सूकर/ सू-कर m. white rice L.

सूकर/ सू-कर m. a potter L.

सूकर/ सू-कर m. N. of a partic. hell VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a kind of hell; here fall the slayers of Brahmans, consumers of spirituous liquors, stealers of gold, etc. वा. १०१. १४६, १५२; Vi. II. 6. 2 and 9. [page३-679+ २५]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SŪKARA : A hell. (See under Kāla, the section ‘Hell’).


_______________________________
*14th word in right half of page 758 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सूकर&oldid=505730" इत्यस्माद् प्रतिप्राप्तम्