सूनुः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

उकारन्तः पुल्लिम्गः

  1. पुत्रः
  2. तनयः
  3. आत्मजः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनुः, पुं, (सूयते इति । सू + “सुवः कित् ।” उणा० ३ । ३५ । इति नुः । स च कित् ।) पुत्त्रः । (यथा, रघुः । १ । ९५ । “सूनुः सुनृतवाक् स्रष्टुः विससर्ज्जोदितश्रियम् ॥”) अनुजः । सूर्य्यः । इति मेदिनी ॥ अर्कवृक्षः । इत्यमरः ॥

सूनुः, स्त्री, (सू + नुः । वा ऊङ् ।) कन्या । इति हेमचन्द्रः ॥

सूनुः, स्त्री, (सू + नुः । वा ऊङ् ।) कन्या । इति हेमचन्द्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनुः [sūnuḥ], [सू नुक्]

A son; पितुरहमेवैको सूनुरभवम् K.; सूनुः सूनृतवाक् स्रष्टुः R.1.93.

A cihild, an offspring.

A grandson (daughter's son).

A younger brother; अनुस्मृताखण्डलसूनुविक्रमः Ki.1.24.

The sun; सूनुः पुत्रे$नुजे रवौ इति विश्वः.

The Arka plant.

"https://sa.wiktionary.org/w/index.php?title=सूनुः&oldid=507056" इत्यस्माद् प्रतिप्राप्तम्