सेनानीः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेनानीः, पुं, (सेनां नयतीति । नी + “सत्सूद्वि- षेति ।” ३ । २ । ६१ । इति क्विप् ।) कार्त्ति- केयः । इत्यमरः । १ । १ । ४२ ॥ (यथा, रघुः । २ । ३७ । “अथैनमद्रे स्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ॥”) वाहिनीपतिः । इति चामरः । २ । ८ । ६२ ॥ (यथा, महाभारते । ४ । २ । ६ । “स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै । प्रहसन्निव सेनानीरिदं वचनमब्रबीत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सेनानीः&oldid=178505" इत्यस्माद् प्रतिप्राप्तम्