स्कन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्धः, पुं, (स्कन्द्यतेऽसौ इति । स्कन्द + घञ् । पृषादरादित्वात् साधुः । स्कन्द + असुन् । धश्चा- न्तादेशः । सर्व्वे सान्ता अदन्ताश्च इति न्यायात् अकारान्तो वा ।) अवयवविशेषः । का~ध इति भापा ॥ तत्पर्य्यायः । भुजशिरः २ अंसः ३ । इत्यमरः । २ । ६ । ७८ ॥ स्कन्धः ४ । इति शब्दरत्नावली ॥ दोःशिखरम् ५ । इति राज- निर्घण्टः ॥ (यथा, भागवते । ४ । २९ । ३३ । “यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् । तं स्कन्धेन स आधत्ते तथा सर्व्वाः प्रतिक्रियाः ॥”) तरोर्मूलादिशाखापर्य्यन्तम् । गु~डी इतिभाषा तत्पर्य्यायः । प्रकाण्डः २ । इत्यमरः ॥ काण्डम् ३ इति शब्दरत्नावली ॥ दण्डः ४ । इति जटा- धरः ॥ (यथा, रघुः । ४ । ५७ । “खर्ज्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु । कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः ॥”) नृपतिः । सम्परायः । समूहः । कायः । (यथा, महाभारते । १२ । १५ । २६ । “सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् पक्ष्मणोऽपि निपातेन येषां स्यात् स्कन्धपर्य्ययः ॥” भद्रादिः । छन्दोभेदः । इति मेदिनी ॥ विज्ञा- नादिपञ्च । (यथा, शिशुपालवधे । २ । २८ । “सर्व्वकार्य्यशरीरेषु मुक्ताङ्गस्कन्धपञ्चकम् । सौत्रतानामिवात्मान्यो नास्ति मन्त्रो मही- भृताम् ॥” “रूपवेदनाविज्ञानसंज्ञासंस्काराः पञ्च स्कन्धाः तत्र विषयप्रपञ्चो रूपस्कन्धः । तज्ज्ञानप्रपञ्चो वेदनास्कन्धः । आलयविज्ञानसन्तानो विज्ञान स्कन्धः । नामप्रपञ्चः संज्ञास्कन्धः । वासना- प्रपञ्चः संस्कारस्कन्धः । एवं पञ्चधा परिवर्त्त- मानो ज्ञानसन्तान एवात्मा इति बौद्धाः ।” इति तट्टीकायां मल्लिनाथः ॥) व्यूहः । इति हेमचन्द्रः ॥ (यथा, रघुः । ४ । ३० । “प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् । ययौ पश्चाद्रथादीति चतुस्कन्धेव सा चमूः ॥”) पन्थाः । इति शब्दरत्नावली ॥ (यथा महा- भारते । ३ । २३० । ५५ “तथाब्रवीत् महासेनं महादेवो बृहद्वचः । सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः ॥”) ग्रन्थपरिच्छेदः । यथा -- श्रीपार्व्वत्युवाच । स्कन्धै र्द्वादशभिः प्रोक्तं श्रीमद्भागवतं प्रभो । शुकस्तच्छ्रावयामास महाराजं परीक्षितम् ॥” इति पाद्मे पातालखण्डे ७१ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्ध पुं।

वृक्षमूलमारभ्य_शाखावधिभागः

समानार्थक:प्रकाण्ड,स्कन्ध

2।4।10।2।2

नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः। अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः॥

वृत्तिवान् : तक्षः

पदार्थ-विभागः : अवयवः

स्कन्ध पुं।

भुजशिरः

समानार्थक:स्कन्ध,भुजशिरस्,अंस

2।6।78।2।1

उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः। स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी॥

पदार्थ-विभागः : अवयवः

स्कन्ध पुं।

समुदायः

समानार्थक:स्कन्ध

3।3।100।2।2

विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे। बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च॥

पदार्थ-विभागः : समूहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्ध¦ पु॰ स्कन्द्यते आरुह्यतेऽसौ मुखेन शाखया वा कर्मणिघञ् पृषो॰।

१ असे (कांध)

२ वृक्षस्य काण्डे (गुं डि)अमरः।

३ नृपे

४ युद्धे

५ समूहे

६ काये

७ भद्रादौ

८ छन्दो-भेदे मेदि॰ सौगतमतसिद्धेषु

९ विज्ञानादिषु पञ्चस्वङ्गेषु
“सुक्त्वाङ्गस्कन्धपञ्चकम्” माघः।

१० पर्थि शब्दर॰

११ ग्रन्थ-परिच्छेदे च।
“स्कन्धैर्द्वादशभिर्युक्तम्” इति भागवत-विशेषणम्।

१२ व्यूहे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्ध¦ m. (-न्धः)
1. The shoulder, the head of the humerus.
2. The body.
3. The trunk of a tree.
4. A king, a prince.
5. A sort of metre.
6. A multitude, a quantity.
7. War, battle.
8. Any article essential to the coronation of a king, as a jar filled with holy water, a parasol, a Chowri, &c.
9. Part of an army or a form of array.
10. Any one of five branches of human or mundane knowledge, or objects of understanding.
11. A road, a way.
12. A heron.
13. An engagement, an agreement.
14. A wise old man.
15. A learned man, a teacher.
16. Match or equality in the humps of a pair of draft oxen.
17. The five objects of sense, or form, taste, smell, &c.
18. A book, a section, a chapter. f. (-न्धा)
1. A branch.
2. A creeper. E. क the head, and धा to hold, aff. क, and सुट् initial augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्धः [skandhḥ], [स्कन्द्यते आरुह्यते$सौ सुखेन शाखया वा कर्मणि घञ् पृषो˚; cf. Uṇ.4.26]

The shoulder; महर्षभस्कन्ध- मनूनकन्धरम् Ki.14.4.

The body; सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् । पक्ष्मणो$पि निपातेन येषां स्यात् स्कन्धपर्ययः ॥ Mb.12.15.26.

The trunk or stem of a tree; तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः Ś.1.32; R.4.57; Me.55.

A branch or large bough; स्कन्धाधिरूढोज्ज्वलनीलकण्ठान् Śi.4.7.

A department or branch of human knowledge; Śi.2.28.

A chapter, section, division (of a book).

A division or detachment of an army; द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः Mb.5.196. 9; R.4.3.

A troop, multitude, group; 'स्कन्धः स्यान्नृपतौ वंशे साम्परायसमूहयोः' इति मेदिनी; Mb.14.45.1.

The five objects of sense.

The five forms of mundane consciousness (in Buddhistic phil.); सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम् Śi.2.28.

War, battle.

A king.

An agreement.

A road, way; Mb.3.

A wise or learned man.

A heron.

Articles used at the coronation of a king.

A part (अंश); तदवध्यानविस्रस्तपुण्यस्कन्धस्य भूरिदः Bhāg.11.23.1.

न्धा A branch.

A creeper.-Comp. -अग्निः, -अनलः the trunk of a tree set on fire, fire made with thick logs.

आवारः an army or a division of it; स्कन्धावारमसौ निवेश्य विषमे सौवेलमूर्ध्नि स्वयम् Mv.6.17; Dūtavākyam 1.

a royal capital or residence; तत्तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः Mb.1.185. 6.

a camp; स्कन्धावारनिवेशः Kau. A.1; उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च Mb.5.8.25. -उपानेय a. to be carried on the shoulders. (-यः) a form of peaceoffering in which fruit or grain is presented, as a mark of submission. -घनः cognition; अन्यस्मिन् स्कन्धघने- $न्येन स्कन्धघनेन यज्ज्ञानं तत् तत्संततिजेनान्येनोपलभ्यते नातत्सं- ततिजेनान्येन । तस्मात् शून्याः स्कन्धघना इति ŚB. on MS.1.1.5.-चापः a sort of pole or yoke for carrying burdens; cf. शिक्य (Mar. काव़ड). -जः a tree growing from a principal stem. -तरुः the cocoa-nut-tree.

देशः the shoulder; इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे Ś.1.19.

that part of the elephant's body, where the driver sits.

the stem of a tree. -परिनिर्वाणम् the annihilation of the elements of being (with Buddhists). -पीठम् the shoulder-blade.

फलः the cocoa-nut tree.

the Bilva tree.

the glomerous fig-tree. -बन्धना a sort of fennel. -मल्लकः a heron. -रुहः the (Indian) fig-tree. -वाहः, -वाहकः an ox trained to carry burdens, pack-bullock. -शाखा a principal branch, the forked branch issuing from the upper stem of a tree. -शृङ्गः a buffalo. -स्कन्धः every shoulder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्कन्ध m. ( accord. to Un2. iv , 206 , from स्कन्द्in the sense of " rising " ?) the shoulder , upper part of the back or region from the neck to the shoulder-joint (in men and animals) AV. etc.

स्कन्ध m. the stem or trunk of a tree ( esp. that part of the stem where the branches begin) S3a1n3khGr2. MBh. etc.

स्कन्ध m. a large branch or bough L.

स्कन्ध m. a troop , multitude , quantity , aggregate(See. करि-, नर-स्क्) MBh. BhP.

स्कन्ध m. a part , division ( esp. a division of an army or a form of military array) MBh. Ka1v. etc.

स्कन्ध m. a chapter , section (of a book , system etc. ) VarBr2S. Car.

स्कन्ध m. a tract , path , region ( esp. of the winds , said to be seven) MBh. Hariv.

स्कन्ध m. (in phil. ) the five objects of sense(See. विषय) W.

स्कन्ध m. (with Buddhists) the five constituent elements of being (viz. रूप, " bodily form " ; वेदना, " sensation " ; संज्ञा, " perception " ; संस्कार, " aggregate of formations " ; विज्ञान, " consciousness or thought-faculty ") MWB. 109

स्कन्ध m. (with जैनs) the body (in the widest sense = पिण्ड) Sarvad.

स्कन्ध m. a partic. form of the आर्याmetre Col.

स्कन्ध m. a king , prince L.

स्कन्ध m. any article used at the coronation of a king (as a jar filled with consecrated water , an umbrella etc. ) W.

स्कन्ध m. a sage , teacher ib.

स्कन्ध m. war , battle ib.

स्कन्ध m. an engagement , agreement ib.

स्कन्ध m. a heron ib.

स्कन्ध m. equality of height in the humps of a pair of draught oxen ib.

स्कन्ध m. = सम्परा-यand भद्रा-दिL.

स्कन्ध m. N. of a serpent-demon MBh.

स्कन्ध m. of a poet Cat.

स्कन्ध m. often w.r. for स्कन्द

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SKANDHA : A nāga (serpent) born in the family of Dhṛtarāṣṭra. This serpent was burnt to death in the sacrificial fire of the serpent sacrifice of Janamejaya. (M.B. Ādi Parva, Chapter 57, Verse 18).


_______________________________
*2nd word in left half of page 733 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्कन्ध&oldid=505822" इत्यस्माद् प्रतिप्राप्तम्