स्तवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तवः, पुं, (स्तृयतेऽनेनेति । स्तु + अप् ।) प्रशंसा । तत्पर्य्यायः । स्तोत्रम् २ नुतिः ३ स्तुतिः ४ । इत्यमरः । १ । ६ । ११ ॥ स्तवनम् ५ । इति शब्दरत्नावली ॥ वर्णः ६ । इति जटाधरः ॥ (यथा, हरिवंशे । १२९ । २८ । “तुष्टाव च तमीशानं मारीचः कश्यपस्तदा । वेदोक्तैः स्वकृतैश्चैव स्तवै स्तुत्यं जगद्गुरुम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तवः [stavḥ], [स्तु-अप्]

Praising, celebrating, eulogizing.

Praise, eulogium, panegyric; ततो गिरः पुरुषवरस्तवा- न्विता Mb.12.47.18.

"https://sa.wiktionary.org/w/index.php?title=स्तवः&oldid=251811" इत्यस्माद् प्रतिप्राप्तम्