स्त्रीलिङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्रीलिङ्ग¦ पु॰ स्त्रिया इव लिङ्गं तत्कार्य्यं यस्य। स्त्रीयिङ्ग-विहितव्याकरणोक्तसंस्कारयुक्ते

१ शब्दभेदे।

६ त॰ स्त्री-

२ चिह्न स्तनादौ न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्रीलिङ्ग¦ m. (-ङ्गः) Feminine gender, (in gram.) n. (-ङ्गं) The female organ. E. स्त्री, लिङ्ग mark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्रीलिङ्ग/ स्त्री--लिङ्ग n. the female organ MBh.

स्त्रीलिङ्ग/ स्त्री--लिङ्ग n. (in gram.) the feminine gender Vop. (755073 -वर्तिन्mfn. " being in the -ffeminine -ggender , being a -ffeminine ") MW.

स्त्रीलिङ्ग/ स्त्री--लिङ्ग mfn. having the characteristics of a -wwomen S3rS. MBh. etc.

स्त्रीलिङ्ग/ स्त्री--लिङ्ग n. (in gram.) feminine(755075 -त्वn. ) , IndSt.

"https://sa.wiktionary.org/w/index.php?title=स्त्रीलिङ्ग&oldid=253103" इत्यस्माद् प्रतिप्राप्तम्