स्थविरः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थविरः, पुं, (स्था + किरच् ।) ब्रह्मा । इति हेमचन्द्रः ॥

स्थविरः, त्रि, (तिष्ठतीति । स्था + “अजिर- शिशिरेति ।” उणा० १ । ५४ । इति किरच्- प्रत्ययेन साधुः ।) वृद्धः । इत्यमरः । २ । ६ । ४२ ॥ (यथा, मनुः । २ । १२० । “ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥” भिक्षुः । इत्युणादिवृत्तौ उज्ज्वलदत्तः ॥ १ । ४५ ॥) अचलः । इत्युणादिकोषः ॥

"https://sa.wiktionary.org/w/index.php?title=स्थविरः&oldid=507064" इत्यस्माद् प्रतिप्राप्तम्