स्थिरा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

धरा - आकारन्तः स्त्रीलङ्गम् ।

अर्थः - भूमिः अमरः - [१]

  1. क्ष्मा
  2. रत्नगर्भा
  3. रसा
  4. वसुधा,
  5. गोत्रा,
  6. इला,
  7. भूतधात्री,
  8. सागराम्बरा,
  9. अनन्ता,
  10. वसुन्धरा
  11. विपुला
  12. क्षमा,
  13. अचला
  14. विश्वम्भरा,
  15. ज्या
  16. सर्वंसहा
  17. उर्वी,
  18. क्षोणी,
  19. पृथ्वी,
  20. क्षितिः
  21. मही
  22. धात्री,
  23. कुम्भिनी,
  24. भूमिः,
  25. मेदिनी,
  26. गह्वरी
  27. धरणी,
  28. काश्यपी,
  29. वसुमती,
  30. धरित्री
  31. जगती
  32. पृथिवी
  33. अवनिः
  34. कुः
  35. गौः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिरा, स्त्री, (स्था + किरच् । टाप् ।) पृथिवी । शालपर्णो । इत्यमरः । २ । १ । २ । २ । ४ । ११५ ॥ काकोली । इति जटाधरः ॥ शाल्मलिवृक्षः । इति शब्दचन्द्रिका ॥ स्थैर्य्ययुक्ता स्त्री च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिरा स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।2।1।7

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा। धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

स्थिरा स्त्री।

सालपर्णी

समानार्थक:विदारिगन्धा,अंशुमती,सालपर्णी,स्थिरा,ध्रुवा

2।4।115।2।4

नकुलेष्टा भुजङ्गाक्षी छत्राकी सुवहा च सा। विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिरा f. a strong-minded woman MW.

"https://sa.wiktionary.org/w/index.php?title=स्थिरा&oldid=507065" इत्यस्माद् प्रतिप्राप्तम्