स्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर, त् क आक्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त-चुरा०-पर०-सक०-सेट् ।) वकारयुक्तः रेफोपधः । स्वरयत्यतिरुष्टोऽपि न कञ्चन परि- ग्रहम् । इति हलायुधः । पञ्चमस्वरयुक्तः । इति चतुर्भुजः । स्वरयति । इति दुर्गादासः ॥

स्वरः, पुं, (स्वर + अच्) उदात्तादित्रयः । इत्य- मरः । १ । ६ । ४ ॥ उदात्तानुदात्तस्वरितास्त्रयः स्वरशब्दवाच्याः । स्वरन्ति शब्दायन्ते स्वराः स्वृ ऊ शब्दोपतापयोः अन् उच्चैरादीयते उच्चा- र्य्यते उदात्तः उदाङ्पूर्व्वाद्दाञः कर्म्मणि क्तः । तद्विपरीतोऽनुदात्तः । समाहृतः स्वरितः स्वरः सञ्जातोऽत्रेति इतोऽस्य जाते इति इतः । यदाहुः । उच्चैरुच्चारणादुदात्तः । नीचैरनुदात्तः । समाहारः स्वरितः । इति । छान्दसत्वात् नोक्तः । तदुक्तं उदात्तश्चानुदात्तश्च स्वरितश्च प्रचितस्वरो त्रयः स्वराः । चतुर्थः प्रचितो नोक्तो यतोऽसौ छान्दसः स्मृतः ॥ इति भरतः ॥ (यथा, माघे । २ । ९५ । शुभेषु कार्य्येष्वशुभाय शान्तौ दीप्तौ भयादौ भयनाशनाय । विपर्य्यये द्वावपि न प्रशस्ता- वस्तित्वना स्तित्वफलौ यतस्तौ ॥” इति वसन्तराजशाकुने स्वरप्रकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर¦ आक्षेपे अद॰ चुरा॰ उभ॰ सक॰ सेट्। स्वरयति--ते असस्वरत्--त।

स्वर¦ पु॰ स्वर--अच् स्वृ--अप् वा।

१ उदात्तानुदात्तस्वरितरूपेवर्णोच्चारणयत्नभेदे तादृशस्वरवत्त्वाच्च

२ व्यञ्जनभिन्नवर्णेषुअकारादिषु शिक्षा। तन्त्रोक्ते

२ प्राणादिवायोर्व्यापारभेदे

३ काक्वादिकृते वर्णाद्युच्चारणध्वनिविशेषे

४ निषादादिषुतन्त्रीकण्ठोत्थेषु गानजध्वनिषु च अमरः।
“उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः” शिक्षा॰ अका-रादीनां स्वयंराजमानत्वात् स्वरवत्त्वाच्च स्वरपदाभिधेय-ता,
“अचः स्वयं विरोजन्ते हलस्तु परगामिनः” इत्युक्ते।
“यदात्तश्चादुदात्तश्च स्वरितश्च स्वरास्त्रयः। ह्रस्वोदीर्घः प्लुतश्चेति कालतो नितमा अचि” शिक्षोक्तेश्च। निषादादिसवराणां प्राणिभेदस्वरतुल्यता नारदेनोक्ता यथा
“षड्जं रौति मयूरो हि दृषो नर्दति चर्षभम्। अजा[Page5382-a+ 38] विरौति गान्धारं क्रौञ्चो नर्दति मध्यमम्। पुष्पसाधारणेकाले कोकिलो रौति पञ्चमम्। अश्वश्च धैवतं रौतिनिषादं रौति कुञ्जरः” इति।
“अश्वस्तु धैवतं सोऽपिमत्तः पञ्चमसंज्ञकम्। निषादन्तु गजो गर्जत्युन्मदोऽसौसपञ्चमम्” इति। भरतोऽप्याह
“षड्जञ्च पञ्चमञ्चेतिमयूरो नदति द्विधा। अश्वाद्या धैवतादींश्च प्राहुर्मत्ताश्चपञ्चमम्” इति। निषादादिशब्दनिरुक्तिश्च
“निषीदन्तिस्वरा अस्मिन्निषादस्तेन हेतुना। अशेषसन्धिविषयंस हि व्याप्यावतिष्ठते”।
“वायुः समुद्गतो नाभेःकण्ठशीर्षसमुद्गतः। नदत्यृधभवद् यस्मात्तैनैप ऋषभःस्मृतः”
“वायुः समुद्गतो नाभेः कण्ठशीर्षंसमाहतः। नानागन्धवहः पुण्यो गान्धारस्तेन हेतुना।
“नासांकण्ठमुरस्तालुजिह्वां दन्तांश्च संश्रितः। षड्भ्यः संजायते यस्मात्तस्मात् षड्ज इति स्मृतः”।
“तद्वदेवोत्थितो वायुरुरःकण्ठसमाहतः। नाभिप्राप्तोमहानादो मध्यभस्तेन स स्मृतः”।
“अभिसन्धयतेयस्मात् स्वरांस्तेनेष धैवतः। स तु तावत् प्रधानत्वात्ललाटे व्यवतिष्ठते।
“वायुः समुद्गतो नाभेरुरोहृत्-कण्ठमूर्द्धसु। विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उ-च्यते”।
“स स्वरो यः श्रुतिस्थाने स्वरन् हृदयरञ्जकः। षड्ज ऋषभगान्धारा मध्यमः पञ्चमस्तथा। धैवतश्चनिषादश्च स्वराः सप्त प्रकीर्त्तिताः” भरतः। बालादिस्वराश्च चक्रशब्दे

२८

११ पृ॰ दृश्याः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर¦ m. (-रः)
1. A Ve4dic accent, (of which there are three, viz: --उदात, अनुदात्त and स्वरित।)
2. A vowel.
3. A note of the musical scale or gamut.
4. Air breathed through the nostrils.
5. Snoring.
6. Voice.
7. Sound in general.
8. A symbolical expression for the number “seven.” E. स्वर् to sound, अच् aff.; or स्वृ to sound, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर [svara], a. Going; one who goes (this meaning is given only by Gīrvaṇa.); असौ स्वर इतीममाचक्षते स्वर इति प्रत्या- स्वर इत्यमुं ...... चोद्गीथमुपासीत Ch. Up.1.3.2.

स्वरः [svarḥ], [स्वर्-अच्, स्वृ-अप् वा]

Sound, noise.

Voice; स्वरेण तस्याममृतस्रुतेव प्रजल्पितायामभिजातवाचि Ku.1.45.

A note of the musical scale or gamut, a tone, tune; (these are seven: निषादर्षभगान्धारषड्जमध्यमधैवताः ॥ पञ्चम- श्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः Ak.); सप्त स्वरास्त्रयो ग्रामा मूर्छनाश्चैकविंशतिः Pt.5.54.

The number 'seven'.

A vowel.

An accent; (these are three; उदात्त, अनुदात्त and स्वरित q. q. v. v.); निहन्त्यरीनेकपदे य उदात्तः स्वरानिव Śi.2.95.

Air breathed through the nostrils.

Snoring.

Sweetness of tune or tone; तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत तया वाचा स्वरसंपन्नयार्त्विज्यं कुर्यात् Bṛi. Up.1.3.25. -रा N. of the chief wife of Brahman.-Comp. -अंशः a half or quarter tone (in music).-अङ्कः a kind of musical composition. -अन्तरम् the interval between two vowels, hiatus. -उदय a. followed by a vowel.

(यः) the production of sound.

see स्वरशास्त्र. -उपघातः hoarseness. -उपध a. preceded by a vowel. -कम्पः trembling of tone. -कर a. producing voice -क्षयः the loss of voice. -ग्रामः the musical scale, gamut. -च्छिद्रम् the sound-hole of a flute. -दीप्त a. (in augury) inauspicious with regard to voice. -नाभिः a kind of flute. -पत्तनम् N. of the Sāma-veda. -परिवर्तः change of voice. -वद्ध composed in musical measure.-ब्रह्मन् the Brahman as manifested in sound; स्वरब्रह्मणि निर्भातहृषीकेशपदाम्बुजे अखण्डं चित्तमावेश्य लोकाननुचरन् मुनिः ॥ Bhāg.6.5.22. -भक्तिः f. a vowel-sound phonetically inserted in the pronunciation of र् or ल् when these letters are followed by a sibilant or any single consonant; (e. g. वर्ष pronounced as वरिष).

भङ्गः, भेदः indistinctness of utterance, broken articulation.

hoarseness or cracking of voice. -भङ्गिन् m. a kind of bird. -मञ्चनृत्यम् a kind of dance. -मण्डलम् the circle of notes, arrangement of musical scales; सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविंशतः तानास्त्वेकोनपञ्चाशदित्येतत्स्वरमण्डलम् ॥ Pt.5. 54. -मण्डलिका a kind of lute (वीणा). -मात्रा strength of sound. -योगः voice. -लासिका a flute, pipe. -विभक्तिः separation of a vowel.

शास्त्रम् the science of the modulation of sounds.

the science of the passage of the air through the nostrils (as bearing on the prognostication of future events). -शुद्ध a. correct in musical measure. -शून्य a. without musical notes, unmelodious, unmusical.

संयोगः the junction of vowels.

the union of notes or sounds, i. e. voice; अन्य एवैष स्वरसंयागः Mk.1,3; U.3; पण्डितकौशिक्या इव स्वरसंयोगः श्रूयते M.5.

संक्रमः a transition or succession of notes; तं तस्य स्वरसंक्रमं मृदुगिरः श्लिष्टं च तन्त्रीस्वनम् Mk.3.5.

the gamut. -संदेहविवादः a kind of round game; K.-संधिः the coalition of vowels. -संपद् f. melody of voice. -संपन्न a. having a melodious voice. -सामन् m. pl. epithets of particular days in a sacrificial session.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर स्वरणetc. See. p.1285.

स्वर m. ( ifc. f( आ). )sound , noise RV. etc.

स्वर m. voice Mn. MBh. etc.

स्वर m. tone in recitation etc. (either high or low) , accent (of which there are three kinds , उदात्त, अनुदात्तqq. vv. , and स्वरित, col. 3) , a note of the musical scale (of which seven [rarely six or eight] are enumerated , 1. निषाद; 2. ऋषभ; 3. गान्धार; 4. षड्ज; 5. मध्यम; 6. धैवत; 7. पञ्चम[described as resembling respectively the notes of an elephant , bull , goat , peacock , curlew or heron , horse , and Koil])

स्वर m. ( ifc. f( आ). )sound , noise RV. etc.

स्वर m. voice Mn. MBh. etc.

स्वर m. tone in recitation etc. (either high or low) , accent (of which there are three kinds , उदात्त, अनुदात्तqq. vv. , and स्वरित, col. 3) , a note of the musical scale (of which seven [rarely six or eight] are enumerated , 1. निषाद; 2. ऋषभ; 3. गान्धार; 4. षड्ज; 5. मध्यम; 6. धैवत; 7. पञ्चम[described as resembling respectively the notes of an elephant , bull , goat , peacock , curlew or heron , horse , and Koil Page1285,2 ; and designated by their initial letters or syllables thus , नि; ऋ; ग; ष; म; ध; प] , but the order is sometimes changed , षद्जbeing placed first , and निषादlast) Pra1t. S3rS. Sam2gi1t. MBh. etc.

स्वर m. a symbolical expression for the number " seven " VarBr2S.

स्वर m. a vowel (either दीर्घ, " long " ; or ह्रस्व, " short " ; or प्लुत, " prolated ") Pra1t. S3rS. MBh. etc.

स्वर m. air breathed through the nostrils ChUp.

स्वर m. N. of विष्णुVishn2.

स्वर n. a musical note Sa1y. on RV. x , 146 , 2

स्वर n. N. of various सामन्s A1rshBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svara denotes in the Upaniṣads[१] the sound of a vowel: these are described[२] as being ghoṣavant, ‘sonant,’ and also as balavant, ‘uttered with force.’ The precise word for a mute is sparśa,[३] ‘contact,’ while ūṣman denotes a ‘sibilant,’ and svara a ‘vowel,’ in the Aitareya[३] and Śāṅkhāyana Āraṇyakas.[४] The semivowels are there denoted by anta-sthā (‘intermediate’)[५] or akṣara.[६] Another division in the Aitareya Āraṇyaka[७] is into ghoṣa, ūṣman, and vyañjana, apparently ‘vowels,’ ‘sibilants,’ and ‘consonants’ respectively. Ghoṣa elsewhere in that Āraṇyaka[८] seems to have the general sense of ‘sounds.’ The Taittirīya Upaniṣad[९] refers to mātrā, a ‘mora’;[१०] bala, ‘force’ of utterance, and varṇa, ‘letter,’ an expression found elsewhere[११] in the explanation of om, as compacted of a + u + m.

The Aitareya Āraṇyaka[१२] and the Śāṅkhāyana Āraṇyaka[१३] recognize the three forms of the Rigveda text as pratṛṇṇa, nirbhuja, and ubhayam-antareṇa, denoting respectively the Saṃhitā, Pada, and Krama Pāṭhas of the Rigveda.[१४] The same authorities[१५] recognize the importance of the distinction of the cerebral and dental n and s, and refer[१६] to the Māṇḍūkeyas' mode of recitation. They also discuss[१७] Sandhi, the euphonic ‘combination’ of letters.

The Prātiśākhyas of the several Saṃhitās develop in detail the grammatical terminology, and Yāska's Nirukta[१८] contains a good deal of grammatical material. The Śatapatha Brāhmaṇa[१९] distinguishes the genders, and the Pañcaviṃśa Brāhmaṇa[२०] the division of words in the Sāman recitation.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर पु.
(स्वृ + अच्) वैदिक स्वरों में प्रयुक्त उदात्ताति स्वर; स्वर उदात्त (उच्चैरुदात्तः, पा. 1.2.29), अनुदात्त (नीचैरनुदात्तः पा.1.2.3०), और स्वरित (समाहारः स्वरितः पा. 1.2.31) के भेद से तीन प्रकार का है। यज्ञ में साधारणतया मन्त्रों का उच्चारण ‘एकश्रुति’ - नामक स्वर में किया जाता है।

  1. Chāndogya Upaniṣad, ii. 22, 5;
    Taittirīya Upaniṣad, i. 2, 1.
  2. Chāndogya Upaniṣad, loc. cit.
  3. ३.० ३.१ iii. 2, 1, etc.
  4. viii. 1, etc.
  5. Aitareya Āraṇyaka, iii. 2, 1.
  6. Śāṅkhāyana Āraṇyaka, viii. 1.
  7. ii. 2, 4.
  8. ii. 2, 2. Cf. Keith's edition, p. 213.
  9. Loc. cit.
  10. Also Aitareya Āraṇyaka, iii. 1, 5;
    Sāṅkhāyana Āraṇyaka, vii. 13.
  11. Aitareya Brāhmaṇa, v. 32, 2;
    Kauṣītaki Brāhmaṇa, xxvi. 5;
    Āśvalāyana Śrauta Sūtra, x. 4;
    Weber, Indische Studien, v. 32.
  12. iii. 1, 3, 5.
  13. vii. 10, 12.
  14. Max Müller, Ṛgveda Prātiśākhya, ii. et seq.;
    Nachträge,
    ii;
    Oldenberg, Prolegomena, 380 et seq.;
    Sacred Books of the East,
    30, 146 et seq.;
    Macdonell, Sanskrit Literature, 51.
  15. Aitareya, iii. 2, 6;
    Śāṅkhāyana, viii. 11.
  16. Aitareya, iii. 1, 1;
    2, 6;
    Sāṅkhāyana, vii. 2;
    viii. 11.
  17. Aitareya, iii. 1, 2. 3. 5;
    2, 2 Śāṅkhāyana, vii. 13;
    viii. 1, 2.
  18. See Roth's edition (1852), p. 222, for a list of teachers cited by Yāska, especially Kautsa and Śākaṭāyana.
  19. x. 5, 1, 2. 3.
  20. x. 9, 1. 2.

    Cf. von Schroeder, Indiens Literatur und Cultur, 701 et seq.
"https://sa.wiktionary.org/w/index.php?title=स्वर&oldid=505925" इत्यस्माद् प्रतिप्राप्तम्