स्वागतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वागतम्, क्ली, (सुखेनागतमिति ।) कुशलप्रश्नः । इति हारावली ॥ (यथा, कुमारे । २ । १८ । “स्वागतं स्वानधिकारान् प्रभावैरवलम्ब्य वः । युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥”) सुखेंनागतं स्वेनागतञ्च ॥ (सुष्ठु आगते, त्रि । यथा, मनुः । ४ । २२६ । श्रद्धयेष्टञ्च पूर्त्तञ्च नित्यं कुर्य्यादतन्द्रितः । श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वागतम् [svāgatam], [सुखेन आगतं सुष्ठु आगतं वा] Welcome, happy arrival (used chiefly in greeting a person who is put in the dative case); स्वागतं देव्यै M.1; (तस्मै) प्रीतः प्रीति- प्रमुखवचनं स्वागतं व्याजहार Me.4; स्वागतं स्वानधीकारान् प्रभावै- रवलम्ब्य वः । युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः Ku.2. 18. -a.

Welcome.

Lawfully earned (as money); श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्घनैः Ms.4.226. -Comp. -प्रश्नः enquiry as to health.

"https://sa.wiktionary.org/w/index.php?title=स्वागतम्&oldid=505959" इत्यस्माद् प्रतिप्राप्तम्