हय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हय, क्लमे । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-क्लमे अक०-गतौ सक०-सेट् ।) हयति । क्लमो ग्लानिः । इति दुर्गादासः ॥

हयः, पुं, (हयति गच्छतीति । हय + अच् । हिनोतीति । हि + अच् वा ।) घोटकः । इत्यमरः । २ । ८ । ४४ ॥ अथ हयायुर्व्वेदः । धन्वन्तरिरुवाच । “हयायुर्व्वेदमाख्यास्ये हयैः सर्व्वार्थरक्षणम् । काकुटी कृष्णजिह्वश्च कृष्णाख्यः कृष्णतालुकः ॥ कराली हीनदन्तश्च शृङ्गी चाधिकदन्तकः । एकाण्डश्चैव जाताण्डः कञ्चुकी द्विखुरी स्तनी ॥ मार्जारपादो व्याघ्राभः कुष्ठविद्रुधिसन्निभः । यमजो वामनश्चैव मार्जारकपिलोचनः ॥ एतद्दोषी हयस्त्याज्य उत्तमोऽश्वश्चतुष्करः । एते दोषाश्च कथिता हयहस्त्यादिषूत्तमाः ॥ मध्योऽर्द्धहस्तहीनोऽश्वो मुष्टिहस्तविहीनकः । कनीयांश्चार्द्धमानः स्यादर्द्धसप्तस्तु दीर्घतः ॥ षण्मुष्टिहीनः पञ्चोन उत्तमाद्यास्तु दीर्घतः । असंहता ये च वाहा ह्रस्वकर्णास्तथैव च ॥ स्वरनेत्रप्रभावेषु न दीनाश्चिरजीविनः । रेवन्तपूजनाद्धोमाद्रक्षा स्यात् द्विजभोजनात् ॥ लोहकं निम्बपत्राणि गुग्गुलुसर्षपा घृतम् । तिलञ्चैव वचा हिङ्गु वघ्नीयाद्वाजिनां गले ॥ आगन्तुकं दोषजन्तु व्रणं द्विविधमीरितम् । चिरपाकं खरं वातात् पित्तजं क्षिप्रपाकिकम् ॥ कण्डुदाहात्मकं पित्तात् सोन्मादं मन्दवेदनम् । घनं कफात् सन्निपातात् सर्व्वरूपं द्विदोषजम् ॥ आगन्तुकन्तु शस्त्राद्यैर्दुष्टव्रणविशोधनम् । दन्तीमूलं हरिद्रे द्धे चित्रकं विश्वभेषजम् ॥ रसोनं सैन्धवं वापि तक्रकाञ्जिकपेषितम् । तिलशक्तुकपिण्डोका दधियुक्ता ससैन्धवा ॥ निम्बपत्रयुतं पिण्डं तिलैः शोधनरोपणम् । करबीरकदल्यर्कस्नुहीकुटजचित्रकैः ॥ भल्लातस्य पचेत्तैलं नाडीव्रणहरं परम् । पङ्कवल्कलकल्केन घृतेन च प्रलेपयेत् ॥ द्वे हरिद्रे विडङ्गानि तथा लवणपञ्चकम् । पटोलं निम्बपत्रञ्च वचा चित्रक्रमेव च ॥ पिप्पली शृङ्गवेरञ्च चूर्णमेकत्र कारयेत् । एतत्पानं कृमिश्लेष्ममदानिलविनाशनम् ॥ निम्बपत्रं पटोलञ्च त्रिफला खदिरं तथा । क्वाथयित्वा ततो वाहं शृतरक्तं विचक्षणः । त्र्यहमेव प्रदातव्यं पानं कुष्ठोपशान्तये ॥ व्रसणेषु च कुष्ठेषु तैलं सर्षपजं हितम् । पञ्चवल्कलतैलं वा दशमूलञ्च शोपनुत् ॥ लशुनादीन् वदे कल्पान् मुक्तिपानान्तलेपतः । मातुलुङ्गरसोपेतं मांसलारसकेन वा ॥” मांसलास्याने मांसानामिति च पाठः । आयुर्व्वेदो गजाश्वानामुक्तः संक्षेपसारतः ॥” इति गारुडे हयायुर्व्वेदः २०७ अध्यायः ॥ युक्तिकल्पतरूक्तहयपरीक्षा घोटकशब्दे द्रष्ट- व्या ॥ * ॥ हये वर्णनीयानि यथा । वेगः १ औन्नत्यम् २ तेजः ३ सल्लक्षणस्थितिः ४ खुरोत्- खातरजः ५ रूपम् ६ जातिः ७ गतिविचि- त्रता ८ । इति कविकल्पलता ॥ * ॥ अथ हयशकुनः । “हेषारवं मुञ्चति वामतो यः क्षुण्णक्षितिर्दक्षिणपादघातैः । कण्डूयते दक्षिणमङ्गभाग तुङ्गं तुरङ्गः स पदं ददाति ॥” इति वसन्तराजे हयशकुनः १३ वर्गः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हय पुं।

अश्वः

समानार्थक:घोटक,वीति,तुरग,तुरङ्ग,अश्व,तुरङ्गम,वाजिन्,वाह,अर्वन्,गन्धर्व,हय,सैन्धव,सप्ति,तार्क्ष्य,हरि

2।8।44।1।5

वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः। आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः॥

अवयव : अश्वमध्यम्,अश्वगलसमीपभागः,अश्वनासिका,मृगपादः,मृगपुच्छः,केशवल्लाङ्गूलम्,अश्वखुरम्

पत्नी : अश्वा

सम्बन्धि2 : अश्वेन_दिनैकाक्रमणदेशः,अश्वशब्दः,खलीनः,अश्वारोहः

वैशिष्ट्यवत् : अश्वशब्दः,अश्वगतिविशेषः

जन्य : अश्वबालः

 : विष्णोः_अश्वः, इन्द्राश्वः, कुलीनाश्वः, सम्यग्गतिमान्_वाजिः, वनायुदेशवाजिः, पारसीदेशवाजिः, काम्बोजदेशवाजिः, बाल्हिकदेशवाजिः, अश्वमेधीयवाजिः, अधिकवेगवाजिः, भारवाह्यश्वः, शुक्लाश्वः, रथवाहकाश्वः, अश्वबालः, श्रान्त्या_भूमौ_लुठिताश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हय¦ गतौ सक॰ क्लान्तो अक॰ भ्वा॰ प॰ सेट। हयतिअहयीत्।

हय¦ पुंस्त्री॰ हय--हि--वा अच्।

१ थोटके अमरः स्त्रियांयोपधत्वेऽपि हयगवयेत्यादिना ङीष्। अश्वशब्देदृश्यम्। तत्र वर्ण्यपदार्थाः कविस॰ उक्ता यथा
“औ-नन्यं वेगस्तेजश्च तथा सल्लक्षणस्थितिः। खुरोत्खातरजो[Page5416-b+ 38] रूपं जातिर्गतिविचित्रता”। तस्य शकुनाद्युक्तं वसन्त-राजशाकुने यथा
“हेषारवं मुञ्चति वामतायः क्षणक्ष-तिर्दक्षिर्णपादघातै। कण्डूयते दक्षिणमङ्गभागं तुङ्गंतुरङ्गः स पद ददाति”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हय¦ m. (-यः)
1. A horse.
2. A man of a particular class.
3. The number “seven.”
4. INDRA'S horse.
5. The Yak.
6. (In prosody,) A foot of four short syllables, a proceleusmaticus. f. (-यी) A mare. f. (-या) A plant: see अश्वगन्धा | E. हय् to go, or हि to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयः [hayḥ], [हय्-हि-वा अच्]

A horse; ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ Bg.1.14; Ms.8.296; R.9.1

A man of a particular class; see under अश्व.

The number 'seven'.

N. of Indra.

(In prosody) A foot of four short syllables.

The zodiacal sign Sagittarius.

The Yak (Bos Grunniens). -Comp. -अङ्गः Sagittarius (धनुराशि). -अध्यक्षः a superintendent of horses. -अरिः the fragrant oleander. -आनन्दः green grain of Phaselous Mungo (Mar. हिरवे मूग). -आयुर्वेदः veterinary science. -आरूढः a horseman, rider.

आरोहः a rider.

riding (also आरोहम् in this sense). -आलयः a horse-stable. -आसनी the gum-olibanum tree. -इष्टः barley -उत्तमः an excellent horse. -कर्मन् n. knowledge of horses. -कातरा, -कातरिका N. of a plant; (Mar. घोडे काथर). -कोविद a. versed in the science of horses-their management, training &c. -गन्धः N. of a plant (Mar. आसंध).

ग्रीव N. of a form of Viṣṇu.

N. of a demon; ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् Bhāg.8.24.9. (-वा) N. of Durgā. -च्छटा a troop of horses. -ज्ञः a horse-dealer, groom, jockey. -द्विषत् m. the buffalo.-पः, -पतिः a groom. -पुच्छिका, -पुच्छी Glycine Debilis (Mar. रानउडीद). -प्रियः barley. -प्रिया the Kharjuri tree. -मारः, -मारकः the fragrant oleander. -मारणः the sacred fig-tree. -मुखः N. of a form of Viṣṇu; Mb. 1.23.16. -मेधः a horse sacrifice; सर्वान् कामानवाप्नोति हय- मेधफलं तथा Y.1.181.

वाहनः an epithet of Kubera.

Revanta, the son of the sun. -शाला a stable for horses. -शास्त्रम् the art or science of training and managing horses. -शिक्षा hippology. -संग्रहणम्, -संयानम् the restraining or curbing of horses; driving horses; पश्य मे हयसंयाने शिक्षां केशवनन्दन Mb.3.19.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हय m. ( ifc. f( आ). ; fr. 1. हि)a horse RV. etc.

हय m. a symbolical expression for the number " seven " (on account of the 7 horses of the Sun) S3rutab.

हय m. the zodiacal sign Sagittarius VarBr2S.

हय m. (in prosody) a foot of four short syllables , proceleusmaticus Col.

हय m. a man of a partic. class L.

हय m. the Yak or Bos Grunniens L.

हय m. N. of इन्द्रL.

हय m. of one of the horses of the Moon L.

हय m. of a son of सहस्र-दHariv.

हय m. of a son of शता-जित्VP.

हय m. pl. the family of हयMBh.

हय f( आor ई) a female horse , mare Hariv. Katha1s.

हय f( आor ई) Physalis Flexuosa L.

हय mfn. urging on , driving(See. अश्व-हय).

हय etc. See. p.1288 , cols. 2 , 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the ten horses of the moon's chariot. Br. II. २३. ५६; M. १२६. ५२; वा. ५२. ५३.
(II)--a साध्य. Br. III. 3. १७; वा. ६६. १६.
(III)--one of the three sons of शतजित् (शतजि- म्। प्।). Br. III. ६९. 4; M. ४३. 8; वा. ९४. 4.
(IV)--killed by कृष्ण. वा. ९८. १००.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haya denotes ‘horse’ in the Rigveda[१] and later.[२]

  1. v. 46, 1;
    vii. 74, 4;
    ix. 107, 25.
  2. Vājasaneyi Saṃhitā, vii. 47;
    xxii. 19, etc.

    Cf. Zimmer, Altindisches Leben, 231.
"https://sa.wiktionary.org/w/index.php?title=हय&oldid=506163" इत्यस्माद् प्रतिप्राप्तम्