हव्याश

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्याशः, पुं, (हव्यमश्नातीति । हव्य + अश् + अण् ।) हुताशनः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्याश¦ पु॰ हव्यमश्नाति अश--अण्।

१ वह्नौ शब्दर॰

२ चित्रकवृक्षे। ल्यु। हव्याशनोऽप्युभयत्र पु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्याश¦ m. (-शः) Fire. E. हव्य an oblation, and अश who eats.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्याश/ हव्या Ra1jat. m. " oblation-eater " , fire.

"https://sa.wiktionary.org/w/index.php?title=हव्याश&oldid=507070" इत्यस्माद् प्रतिप्राप्तम्