हस्ती

विकिशब्दकोशः तः
हस्ती

संस्कृतम्[सम्पाद्यताम्]

  • हस्ती, कुञ्जरः, गजः, हस्तिपकः, द्विपः, द्विरदः, वारणः, मतङ्गः, सूचिकाधरः, सुप्रतीकः, अङ्गूषः, इभः, कञ्जारः, कम्बुः, करिकः, कालिङ्गः, कूचः, गर्जः, चदिरः, चक्रपादः, चन्दिरः, जलकाङ्क्षः, जर्तुः, दण्डवलधिः, दन्तावलः, दीर्घपवनः, दीर्घवत्क्रः, द्रुमारिः, द्विदन्तः, द्विरापः, नगजः, नगरघातः, नर्तकः, निर्झरः, पञ्चनखः, पिचिलः, पीलुः, पिण्डपादः, पिण्डपाद्यः, पृदाकुः, पृष्टहायनः, बृहदङ्गः, महाकायः, महामृगः, महानादः, मातंगः, मतंगजः, मत्तकीशः, राजिलः, राजीवः, रक्तपादः, रसिकः, लम्बकर्णः, लतालकः, लतारदः, वनजः।

नाम:[सम्पाद्यताम्]

  • हस्ती नाम मृगजातौ गजः बृहदाकारः बलशाली च महान् जन्तुः।

हस्तम् अस्य अस्तीति हस्तिन्- नकारान्त शब्द्:

पर्याय रूपाणि[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

  • बङगालिi: হাতি (हाथी)
  • आङ्गलम्-elephant
  • तमिल्: யானை (ta) (यानै)
  • हिन्दि-हाथी
  • तेलुगु: ఏనుగు (te) (यानॆगु)
  • कन्नड-ಆನೆ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्ती, [न्] पुं, सुहोत्रराजपुत्त्रः । यथा । बृहत्- क्षत्त्रस्य सुहोत्रः पुत्त्रः सुहोत्राद्धस्ती य इदं हस्तिनापुरं निर्म्मापयामास । इति विष्णु- पुराणे ४ अंशे १८ अध्यायः ॥ अपि च ।

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्ती स्त्री.
हाथ की हथेली (हस्त्यां होत्रे उपस्तृणाति), भा.श्रौ.सू. 3.1.13।

"https://sa.wiktionary.org/w/index.php?title=हस्ती&oldid=506366" इत्यस्माद् प्रतिप्राप्तम्