हिंस्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंस्रः, त्रि, (हिनस्तीति । हिंस + “नमि- कम्पीति ।” ३ । २ । १६७ । इति रः ।) हिंसाशीलः । तत्पर्य्यायः । शरारुः २ घातुकः ३ । इत्यमरः । ३ । १ । २८ ॥ हिंसकः ४ हन्ता ५ । इति शब्दरत्नावली ॥ शार्व्वरः ६ । इति जटाधरः ॥ * ॥ हिंस्राणां हिंसने दोषा- भावो यथा, -- “कृपा कार्य्या सतां शश्वदहिंस्रेषु च जन्तुषु । हिंसायां न हि दोषश्च हिंस्राणाञ्च व्रजेश्वर ! ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८५ अध्यायः ।

हिंस्रः, पुं, (हिनस्तीति । हिंस + रः ।) घारः । भीमसेनः । हरः । इत्युणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंस्र वि।

हिंसाशीलः

समानार्थक:शरारु,घातुक,हिंस्र,बीभत्स

3।1।28।2।3

लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके। शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्द्धनः॥

वैशिष्ट्यवत् : हिंसा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंस्र¦ त्रि॰ हिन्स--र।

१ हिंसाशीले अमरः।

२ षोरे

३ भये

४ भीमसेने

५ हरे पु॰ उणा॰।

६ मांस्यां

७ काकादन्यां

८ जटा-मांस्याम्

९ एलुवालुकायां

१० गवेधुकायां

११ सिरायाम्

१२ नाड्यां च स्त्री शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंस्र¦ mfn. (-स्रः-स्रा-स्रं)
1. Mischievous, hurtful, injurious.
2. Murderous.
3. Terrible.
4. Fierce, cruel, savage. m. (-स्रः)
1. BHIMA.
2. S4IVA.
3. A beast of prey.
4. A destroyer. f. (-स्रा)
1. Spikenard, (Valeriana Jata4mansi.)
2. A vein, a nerve. E. हिसि to hurt, Una4di aff. रक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंस्र [hiṃsra], a. [हिंस्-र्] Injurious, noxious, mischievous, hurtful, murderous; व्याधिता वाधिवेत्तव्या हिंस्रार्थघ्री च सर्वदा Ms.9.8;12.56.

Terrible.

Cruel, fierce, savage.

स्रः A fierce animal, beast of prey; सा दुष्प्रधर्षा मनसापि हिंस्रैः R.2.27.

A destroyer.

N. of Śiva.

N. of Bhīma.

A man who delights in injuring living creatures; Ms.3.164. -स्रम् Cruelty; Ms.1.29. -Comp. -जन्तुः, -पशुः a beast of prey.

यन्त्रम् a trap.

a mystical text used for malevolent purposes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिंस्र mf( आ)n. injurious , mischievous , hurtful , destructive , murderous , cruel , fierce , savage( ifc. " acting injuriously towards ") RV. etc.

हिंस्र m. a man who delights in injuring living creatures Mn. iii , 164

हिंस्र m. a savage animal , beast of prey Ragh.

हिंस्र m. N. of शिवMBh.

हिंस्र m. of भीम-सेनL.

हिंस्र m. of a certain cruel Brahman Hariv.

हिंस्र m. N. of various plants( accord. to L. , Nardottachys Jatamansi , Coix Barbata = काका-दनीand एला-वलि) Sus3r.

हिंस्र m. fat L.

हिंस्र m. a vein L.

हिंस्र n. cruelty Mn. i , 29.

"https://sa.wiktionary.org/w/index.php?title=हिंस्र&oldid=506387" इत्यस्माद् प्रतिप्राप्तम्