हिमालय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमालयः, पुं, (हिमस्य आलय इव शुक्लत्वात् ।) शुक्लखदिरः । इति शब्दचन्द्रिका ॥ (हिमा- नामालयः ।) स्वनामख्यातपर्व्वतः । तत्पर्य्यायः । नगपतिः २ मेनाधवः ३ उमागुरुः ४ । इति त्रिकाण्डशेषः ॥ हिमाद्रिः ५ नगाधिपः ६ । इति जटाधरः ॥ उदगद्रिः ७ अद्रिराट् ८ मेनकाप्राणेशः ९ हिमवान् १० हिमप्रस्थः ११ भवानीगुरुः १२ । इति हेमचन्द्रः ॥ (यथा, कुमारे । १ । १ । “अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्व्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥”) स तु लङ्काया उत्तरे वर्त्तते । भारतवर्षस्य सीमापर्व्वतोऽयम् । अस्य दीर्घे दशसहस्रयोज- नानि । प्रस्थे द्विसहस्रयोजनानि । यथा, -- “एवं दक्षिनेनेलावृतं निषधो हेमकूटो हिमा- लयः इति प्रागायता यथा नीलादयः । अयुत- योजनोत्सेधा हरिवर्षकिंपुरुषभारतानां यथा- संख्यम् ।” इति श्रीभागवते ५ स्कन्धे १६ अः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमालय¦ पु॰ हिमानामालयः।

१ हिमवत्पर्वते त्रिका॰। हिमप्रधान आलया यस्य।

२ शुक्लखदिरे शब्दच॰।

३ भूम्यामलक्याञ्च स्त्री राजनि॰। स च नगः भारतवर्षस्यसीमापर्वतः। जम्बुद्वीपशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमालय¦ m. (-य) The Hima4laya range of mountains, which bounds India on the north, and separates it from Tartary; the Imaus and Emodus of the ancients, giving rise to the Ganges, and Indus, and many other considerable rivers, and containing the highest elevations in the world: in mythology, the mountain is personified as the husband of MENAKA4, and the father of GANGA4 or the Ganges, and DURGA4 or UMA4 in her descent as PA4RVATI4, the mountain nymph, to captivate S4IVA, and withdraw him from a course of ascetic austerity practised in those regions. E. हिम cold, or frost and snow, and आलय abode.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमालय/ हिमा m. " abode of snow " , the हिमा-लयrange of mountains (bounding India on the north and containing the highest elevations in the world ; in mythology personified as husband of मेनाor मेनका[by whom he had a son मैनाक] and father of पर्वति, " daughter of the Mountain " , and of गङ्गा, who , as the personified Ganges , is generally regarded as his eldest daughter) Bhag. Ka1v. etc.

हिमालय/ हिमा m. the white खदिरtree L.

हिमालय/ हिमा Nom. P. यति, to resemble the हिमा-लयDhu1rtas.

"https://sa.wiktionary.org/w/index.php?title=हिमालय&oldid=506406" इत्यस्माद् प्रतिप्राप्तम्