A

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • कश्चित् (पुल्लिङ्गम्)
  • काचित् (स्त्रीलिङ्गम्)
  • किञ्चित् (नपुंसकलिङ्गम्)

व्याकरणांशः[सम्पाद्यताम्]

विशेषणम् [Adjective ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • कश्चित् बालकः जलॆ निमग्नन्तं शिशुम् अरक्षत् ।
  • काचित् वृद्धा कथां वदति ।
  • मम पुत्रः किञ्चिदपि गृहकार्यं न करॊति ।

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=A&oldid=507949" इत्यस्माद् प्रतिप्राप्तम्