administrator

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। प्रशासकः
  • २। प्रशासिका

व्याकरणांशः[सम्पाद्यताम्]

१। पुंल्लिङ्गम् २। स्त्रीलिङ्गम्

अन्यभाषासु[सम्पाद्यताम्]

நிர்வாகத்தலைவர், நிறுவனத்தலைவர்

आधारः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रशासक: । शासिता । व्यवस्थापक: । कस्यचित् सङ्गणकस्य जालस्य वा संस्थापनम्, पालनम्, समस्यापरिहार: इत्यादीनां दायित्वं यस्य भवति (सङ्गणकशासिता जालशासिता वा) । The person who is responsible for installing, maintaining, and troubleshooting a specific computer system (system administrator) or network (network administrator).

"https://sa.wiktionary.org/w/index.php?title=administrator&oldid=481756" इत्यस्माद् प्रतिप्राप्तम्