axis

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • अक्षरेखा


व्याकरणांशः[सम्पाद्यताम्]

स्त्रीलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

अन्यभाषासु[सम्पाद्यताम्]


आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अक्ष: । सङ्गणकीयचित्रणे, एषा रेखा दत्तांशबिन्दूनां लेखने अनुसन्धेया: आश्रयरेखा भवति । प्रायेण त्रय: अक्षा: भवन्ति । ताश्च, य-अक्ष: (अनुप्रस्थ:), र-अक्ष: (लम्ब:), ल्-अक्ष: (गाभीर्यम्) चेति । In computer graphics, a line that serves as a reference baseline for plotting data points. Usually three in number - x-axis (horizontal), y-axis (vertical) and z-axis (depth).

"https://sa.wiktionary.org/w/index.php?title=axis&oldid=481993" इत्यस्माद् प्रतिप्राप्तम्