background

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • पृष्ठभूमिः

व्याकरणांशः[सम्पाद्यताम्]

स्त्रीलिङ्गम् [Feminine]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • छायाग्राहक:चित्रग्रहणस्य पूर्वं पृष्ठभूमिं सज्जी करॊति।
  • The photographer sets the background before taking the picture.
  • कन्यायाः मातापितरः वरान्वॆषणसमयॆ वरस्य कुटुम्बस्य पृष्ठभूमिं परीक्षन्ति।
  • While looking for a match, the girl's parents check the family background of the groom.

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पार्श्वभूमि: । पृष्ठदेश: । पृष्ठभूमि: -स्त्री । परोक्षम् । अस्मिन् अधिकरणे स्वचलितकार्याणि परोक्षे अनुतिष्ठन्ति (यथा मुद्रणम्, अवाहरणम् इत्यादीनि कार्याणि) । The environment in which self-running tasks such as printing or downloading a file, are carried out behind the scenes.

"https://sa.wiktionary.org/w/index.php?title=background&oldid=482000" इत्यस्माद् प्रतिप्राप्तम्