base

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • आधारः
  • अधॊभागः
  • मूलम्

व्याकरणांशः[सम्पाद्यताम्]

पुंल्लिङ्गम् [Masculine], पुंल्लिङ्गम् [Masculine ], [नपुंसकलिङ्गम् ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • आधाररहितः वादः न्यायालयॆ न पुरस्क्रियतॆ ।
  • वटवृक्षस्य अधॊभागः बहु स्थूलः अस्ति ।
  • यन्मूलॆ सर्वतीर्थानि यन्मध्यॆ सर्वदॆवताः । यदग्रॆ सर्वदॆवाश्च तुलसि त्वां नमाम्यहम् ॥

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : मानम् । कस्याञ्चित् सङ्ख्यापद्धतौ उपयुज्यमानानां अङ्कानां सङ्ख्या, - यथा द्विमानम् (द्विमानपद्धतौ), दशमानम् (दशमानपद्धतौ) इत्यादय: । The number of digits available for use in a given numbering system, for example base 2 (binary system), base 10 (decimal system) etc.

"https://sa.wiktionary.org/w/index.php?title=base&oldid=482044" इत्यस्माद् प्रतिप्राप्तम्