bit

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • खण्डः

व्याकरणांशः[सम्पाद्यताम्]

पुंल्लिङ्गम् [Masculine ], नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

सा बालिका रॊटिकाया:खण्डं पक्षिणॆ दत्वा एव स्वयं रॊटिकां खादति ।

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अङ्क: । द्विमानीयसङ्ख्यालेखनपद्धतौ अयं सूच्यांशस्य लघुतम: अंश: । अस्य मूल्यं शून्यम् (०), एकम् (१) वा स्यात् । The basic unit of information in a binary numbering system (Binary digiT). A bit-value can be either o or 1.

"https://sa.wiktionary.org/w/index.php?title=bit&oldid=482119" इत्यस्माद् प्रतिप्राप्तम्