bold

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • निर्भीकः
  • स्थूलाक्षरम्

व्याकरणांशः[सम्पाद्यताम्]

  • विशेषणम् [Adjective ]
  • नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • सहः निर्भीकः सैनिकः अनॆकान् शत्रून् मारितवान् ।
  • सूचनापत्रॆषु मुख्यांशः स्थूलाक्षरॆषु दीयतॆ ।

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-adj : विस्थूल । प्रगल्भ: । मुद्रितस्य अक्षरस्य इदं लाञ्छनं येन तदक्षरम् अन्येषामपेक्षया कृष्णतरम् स्थूलञ्च दृश्यते । A character emphasis visibly darker and heavier than normal type

"https://sa.wiktionary.org/w/index.php?title=bold&oldid=482152" इत्यस्माद् प्रतिप्राप्तम्