boot

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • पादत्राणम्

व्याकरणांशः[सम्पाद्यताम्]

नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • पादत्राणं विना मार्गॆ चलनम् अनारॊग्यकरम् ।

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : उत्थापयति । बूट् कृ ७-उ (करोति) । सम्+प्र+वृतु+णिच् १-उ (सम्प्रवर्तयति) । कारकसंविधाया: स्मृतौ आरोपणं तथा उपक्रमणम् - अथवा सङ्गणकस्य प्रवर्तनम् । सङ्गणके ‘पादत्रबन्धारोपक:’ इति कश्चन विशेष विधि: सर्वप्रथमं चलति । तदन्तरमेव अन्यसामान्यविधीनाम् अनुष्ठानं सम्भवति । To load and initialise the operating system on a computer I.e to start a computer. The bootstrap loader is the program that runs on the computer before any (normal) program can run.

"https://sa.wiktionary.org/w/index.php?title=boot&oldid=482162" इत्यस्माद् प्रतिप्राप्तम्