camera

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • चित्रग्राहिणि

ℳss[१]

व्याकरणांशः[सम्पाद्यताम्]

स्त्रीलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN-978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : चित्रकम् । प्रतिबिम्बकम् । प्रतिमानकम् । चित्रग्राही । प्रतिमायन्त्रम् । इदं यान्त्रिकोपकरणम् अथवा वैद्युतकोपकरणं पुरत: विद्यमानं स्थिरद्रुश्यं गृहीतुं शक्नोति । A mechanical or electronic device that can record still images

  1. fox means in sanskrit
"https://sa.wiktionary.org/w/index.php?title=camera&oldid=482269" इत्यस्माद् प्रतिप्राप्तम्