capture

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • ग्रहणम् करोति

व्याकरणांशः[सम्पाद्यताम्]

क्रियापदम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

अन्यभाषासु[सम्पाद्यताम्]

enamour, enchant, fascinate, entrance, appropriate, conquer

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : ग्रह् ९-प (गृह्णाति) । सङ्गणके दत्तांशस्य अभिलेखनम् । The act of recording any kind of data into a computer capture -n ग्रहणम्

"https://sa.wiktionary.org/w/index.php?title=capture&oldid=482287" इत्यस्माद् प्रतिप्राप्तम्