control

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • नियन्त्रणम्

व्याकरणांशः[सम्पाद्यताम्]

नपुंसकलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : नियामकम् । चित्रमाध्यमे विद्यमानाया: संवादपेटिकाया: इदं लक्षणम् - यथा अङ्कनपेटिका, रेडिओगण्ड: इत्यादय: । उपयोक्ता एतै विकल्पान् चेतुं शक्नोति । In graphical user interface (GUI), a dialog box feature such as check box, radio button etc. that allows a user to choose options

"https://sa.wiktionary.org/w/index.php?title=control&oldid=482526" इत्यस्माद् प्रतिप्राप्तम्