elegant

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • चारुः

व्याकरणांशः[सम्पाद्यताम्]

विशेषणम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

जवहर्लाल् नॆह्रु भरतस्य प्राथमिक प्रधानमन्त्री असीत् । तस्य भाषणानि सर्वदा चारुनि अभवन् ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=elegant&oldid=482875" इत्यस्माद् प्रतिप्राप्तम्