entire

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • सम्पूर्णः

व्याकरणांशः[सम्पाद्यताम्]

विशॆषणम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

प्रधानमन्त्रि दॆशस्य प्रथमाधिकारि भवति । अतः सम्पूर्णॆ अधिकारं दायित्व च तस्य कृतॆ स्थः ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=entire&oldid=482931" इत्यस्माद् प्रतिप्राप्तम्